________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२५४
वाचतत्त्वम् ।
1
रोधेन मलमासेऽपि लघुहारौतवचनबोधितपिण्ड पिटयज्ञाख्यश्रमात्त्रविधायकं व्यासवचनं नत्वन्वाहाय ख्यवाहविधायक तस्य प्रागुक्तेन वच्यमाणवचनाभ्याञ्च निषेधात् प्रपञ्चितमेतमलमास तत्त्व तथाच समयप्रकाशे कुथु मिः । “संवत्सरातिरेको वै मासो यः स्यात् त्रयोदश । तस्मिंस्त्रयोदशे श्राद्धं न कुर्य्यादिन्दुसंक्षये” ॥ संवत्सर प्रदीपे । “एकराशिस्थिते सूखें यदि दर्शइयं भवेत् । दर्शश्राद्ध' तदादौ स्यात् न परच मलिम्लुचे " ॥ अथ प्रतिमासपार्वणाशक्तस्य कर्त्तव्यत्वमाह मत्स्यपुरागम् । " अनेन विधिना श्राद्ध त्रिरन्दस्येह निर्वपेत् । कन्या - कुम्भषस्थे के कृष्णपक्षेषु सर्वदा " ॥ अत्र सौरेण वाक्यम् । राश्युल्लेखेन विहितत्वात् । श्राइत्रयाशक्तस्य कन्यास्थरवौ श्राद्धं कर्त्तव्यं तथाच भविष्यपुराणम्। " हंसे वर्षासु कन्यास्थे शाकेनापि ग्टहे वसन् । पञ्चम्या उत्तरे दद्यादुभयोवंशयोऋणम् ॥ सूर्य्यं कन्यास्थिते या यो न कुखाद् गृहाश्रमौ । कुतस्तस्य धनं पुत्राः पिवनिश्वास पौड़नात् ॥ हंसे सूय्यै । ऋणमिव ऋणं पितृमालकुलस्येदमवश्यं परिशोध्यमित्यर्थः । अत्राप्यशक्तौ तुलार्के । यथा ब्रह्मपुराणम् । " यावच्च कन्यातुलयोः क्रमादास्ते दिवाकरः । तावच्छ्राहस्य कालः स्यात् शून्यं प्रेतपुरं तदा ॥ यावच्च कन्यातुलयो रविरास्ते तावच्च क्रमाच्छ्राहस्य कालः कन्यास्थार्काकरणे तुलार्के कर्त्तव्यम् । अन्यथा रविस्थितिक्रमस्य प्राप्तत्वेमाबुवादापत्तेः । तुलार्के ऽप्यमावास्यायामतिप्राशस्त्यमाह भविष्यपुराणम् । "येयं दौयान्विता राजन् ख्याता पञ्चदशौ भुवि । तस्यां दयान 'चेहत्त ं पितृणां वै महालये ॥ पञ्चदशौ अमावास्या । श्रमा बास्यामधिकृत्य "दीपमालाच कर्त्तव्याः शक्त्या देवग्टहेषु च । रथ्यापण्यश्मशानेषु नदीपर्यंतसानुषु । इति ब्रह्मपुराश्रोतः
For Private And Personal Use Only