________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१६
श्रातत्त्वम् ।
श्राद्धे जात्यः प्रशस्ताः स्युर्मल्लिका कुन्दयूथिकाः” ॥ दद्यादित्य - पक्रस्याह । “केतकीं करवौरश्च वकुलं चम्पकं तथा । जातौदर्शनमात्रेण निराशाः पितरो गताः " ॥ जातौति रक्तजातिविषयम् ।
अथ धपाः । " ब्राह्मे चन्दनागुरुणौ चोभे तथैवोशौरपद्मकं तुरुष्कं गुग्ग ुलुञ्चैव घृताक्तं युगपद्दहेत्” । उभौरं
वीरणमूलं तुरुष्क सिह्नकम् ।
अथ दौपाः । तन शङ्खः । "घृतेन दोपो दातव्यस्तिलतैलेन वा पुनः । धूपार्थं गुग्ग ुलुं दद्यात घृतयुक्त मधुभुतम्” ।
।
अथाच्छादनम् 1 वायुपुराणे । " श्राच्छादनन्तु यो दद्यादाहतं श्राद्धकर्माणि । श्रायुः प्रकाममैश्वर्य्यं रूपञ्च लभते शुभम्” ॥ श्रहतमत्रपारिभाषिकमेव “दूषद्दौतं नवं श्वेतं हृदयं यत्र धारितम् । पाहतं तद्विजानीयात् सर्वकर्मसु पावनम्” ॥ ब्रह्मपुराणम् । अनङ्गलग्न यहस्त्रं विभवे तदु युगं शुभम् । वस्त्राभावे क्रिया नास्ति यज्ञदानतपांसि च ॥ तस्माहस्वाणि देयानि श्राद्धकाले विशेषतः " ॥ अतो वस्त्रदानस्यावश्यकत्वं तद्दिनाक्रियाभावश्रुतेः ।
अथ यज्ञोपवीतानि । वायुपुराणे । “यज्ञोपवीतं यो दद्यात् श्राद्धकाले तु धर्मवित् । पावनं सर्वविप्राणां ब्रह्मदानस्य तत्फलम्” ॥ अतोऽस्य काम्यत्व' ब्रह्मपुराणे । “ख तचन्दनकर्पूरकुङ्कुमानि शुभानि च । विलेपनार्थं दद्यात्तु यच्चान्यत् पितृवल्लभम् " ॥ रजतादिजीवतां वा यदभिलषितमासीत् श्रद्धाप्रतिषिद्धं तद्देयमिति । वायुपुराणं “लोके श्रेष्ठतमं सर्वमात्मनश्चापि यत् प्रियम् । सर्वं पितॄणां दातव्यं तदेवाच्चयमिच्छता " ॥ गन्धाद्यभावे प्रतिनिधिमाह पैठीनसिः । " काण्ड
1
For Private And Personal Use Only