________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राइतत्त्वम् ।
शर्मणोः समुच्चयः । तत्रापि शर्मवाद्यन्ततामाह शातातपः। “शान्त ब्राह्मणस्य स्याहन्तिं क्षत्रियस्य च । धनान्तञ्चैव वैश्यस्य दासान्त चान्त्यजन्मनः” अत्र धनान्तमिति श्रुतेः प्रागुतवचने भूतिपदश्रुतेश्च भूतिपदधनपदयोर्वैकल्पिकत्वम्। एवं शमन्नित्यनेन शर्मान्त नाम्ना विशेष्यस्य विशेषणवात पितरिति विशेषणवत् गोत्रस्य विशेषणस्यापि सम्बधन्तत्वं खरान्तमित्यनेन भयन्तरेणाभिहितम् । एवं सम्बुद्धान्तत्वादियुक्तं गोत्रपदम्। कर्ता उच्चारयिता न मुह्यतीत्यनेन श्राद्वादी गोत्रपदमेवोच्चायं न तु पिटदयिताकल्पतरुथाइविवेकोक्तं गोत्रपयाय कपि सगोत्रपदम्। एवं पितरित्यादिश्रुतेः सम्बन्धिशब्दानां पदिन्यायेन स्वसम्बन्धिपरत्वात् लोकिकेऽपि तथैवाभिधानात् पितरित्यादिवक्तव्य नत्वस्मत् पितरित्यादि अन्यथा अनोत्सर्गादावपि एतदस्मदवमित्यभिलापापत्तेः । एवमेव श्रीदत्तप्रभृतयः । मिथोऽपि कृत्यप्रदीपेऽप्येवमिति ।
पित्रादौनां नामाज्ञाने तु आखलायनसूत्रं "नामान्यविहां सस्तत् पिटपितामह-प्रपितामहा इति" अन पित्रादीनां नामाज्ञाने गोत्रसम्बन्धान्तरं देवदत्तपितरित्यादि प्रयोज्यम् भस्मदित्यनभिधाय तदित्यनेन नामाविहत् कर्तनामपरामत्।ि अतएव श्राइविवेके नामाजाने अमुकपिटपितामहप्रपितामहा इति कृत्वा दद्यादित्युताम्। एवञ्च शमन्त्रादिके कार्यमित्याद्यवाधायामुकपिटदेवशमवियादिकं प्रयोक्तव्यम्। न च नामघटकलेन शर्मेति पृथङ्न वक्तव्यमिति वाच्यं शान्तं ब्राह्मणस्य स्यादित्यादौ शादर्नामभिन्नत्वे नोपपदखेन च प्रतीतेः। अतएव सम्बन्धवाचकादस्य भेदः। एवं पितामहादौ मातामहादावयहनीयम्।
अभिलापप्रकारमाह ब्रह्मपुराणम्। “एतहो ह्यानमित्य बा
For Private And Personal Use Only