________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बादतत्त्वम् ।
२०३
अपार्थमनुज्ञाग्रहणानन्तरं वचनान्तरसिद्ध-श्राद्धानुज्ञापरत्वसम्भवे अन्यपरत्व कल्प नानुपपत्तेः पत्र देवताभ्य इति मन्त्र वेदिभेदेन मैथिलानां यत् पाठकल्पनं तत् कल्पनमेव। ब्रह्म पुराणे एकधैव लिखितत्वात्। ततश्च स्वधायै खाहायै नित्यमेव भवन्विति इति सर्ववेदिनां बहुसम्मतः पाठः । अत्र अनुज्ञायाः सङ्कल्प कार्यकारित्वेन तत्तन्मासाद्युल्लेखमाचरन्ति । प्रत्र ब्रह्मपुराणे तत्तन्मासे कृष्णपक्षकत्यमभिधाय शुक्लपक्षकत्याभिधानेन कृष्ण पक्षनिमित्तकपार्वण श्राशस्यापि ब्रह्मपुराणीयलात् पौर्णमास्यन्तमासेनोल्लेखः। तद्यथा “पयोमूल फलैः शाकः कृष्ण पक्षे च सर्वदा। पराधीनः प्रवासौ च निर्धनो वापि मानवः । मनसा भावशुद्धेन श्राद्धे दद्यात्तिलोदकम्” ॥ एवमश्वयुक कष्टपक्षाष्टका मघात्रयोदशीषु च यत्र राश्युल्लेख: श्रयते तत्र सौरेण एतदुभयसाधकासत्वे तु दर्शान्तेन वैशाखादिनोल्लेखः। श्राद्धे गोवाद्युल्लेखमाहतुःपारस्करप्रचेतसो। “गोत्रसम्बन्धनामानि पितृणां परिकल्पयन्”। गोसिलोऽपि। “गोत्र स्वरान्तं सर्वत्र गोत्रस्याक्षय्य कर्मणि। गोत्रस्तु तर्पणे प्रोक्तः कर्ता एवं न मुह्यति ॥ सर्वत्रैव पित: प्रोक्तं पिता तर्पण कम्मगि । पितुरक्षय्य काले तु अक्षयां तिमिच्छता ॥ शमादिके कार्ये शम्मा तर्पणकम्मणि । शर्मणोऽक्षय्य काले तु पितृणां दत्तमक्षयम्" ॥ शम्मनित्यनेन गोत्रसम्बन्ध-नामानि इत्यनेन एकवाक्यतया शम्मान्त नाम प्रतीयते । तथा च विष्णु पुराणम्। "ततश्च नाम कुर्वीत पितैव दशमेऽहनि। देवपूर्व नराख्य हि शर्मवादिसंयुतम्” ॥ देवपूर्व देवात् पूर्व नराख्यं नर नास तञ्च विशिष्टं शर्मयुतं एतच विप्रपरम्। “शर्मा देवश्व विप्रस्य वर्मा नाता च भूभुजः। भूतिगुप्तश्च वैश्य स्य दासः शूद्रस्य कारयेत्” ॥ इति यमवचनात् अत्र चकारेण देव
For Private And Personal Use Only