________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । गुणत्वेन क्वचिदुपलक्षणत्वं तदाह गर्ग:। “तिथि नक्षत्रवारादि साधनं पुण्यपापयोः। प्रधानगुणभावेन स्वातन्त्रण न ते चमाः । प्रधानस्य विधेयकर्मणो गुणभावेनाङ्गत्वेन तदुक्तं "कर्मासविहितं नैव बुद्धौ विपरिवर्तते शब्दात्त तदुपस्थानमु. पादेये गुणो भवेत्” । प्रमाणान्तरासविहितं कर्म बुद्धौ प्रथम न विषयोभवति प्राथमिकशब्दादेव तस्य कर्मण उपस्थितिरिति उपादेये खविधेये कर्मणि पूजादौ चन्द्रादिक्रियात्वेन तदवच्छिन्नकालत्वेन वा शुचि तत्कालीविनः कर्माधिकारात्तस्मिन् प्रमाणान्तरलभ्यत्वेनाविधेयत्वात् तिथ्यादिगुण इति। अतस्तत्तिथिं विनापि प्रातरेव सङ्कल्पः नतु तत्तिथ्यनुरोधादन्यत्रेति। एवञ्च मासपक्षतिथौनाञ्चेत्याद्यनुरोधेन प्रात:सङ्कल्पयेदित्यनुरोधेन च अन्यतिथिकर्मणोऽन्यतिथ्यारम्भेऽमुकतिथावारभ्यामुकं कर्म कर्त्तव्यमिति वक्तव्यम्। प्रारम्भ एव तत्तिथेरनुप्रवेशान दोषः। एतस्तं युग्मविपरीतं प्रतिपद हितीययोः तौयाचतुर्थोरित्याद्योर्मेलनं महाघोरं महापापजनकम् । अत्रापवादो वक्ष्यते अत: “पूर्वाह्नो वै देवानां मध्य दिनं मनुष्याणामपराह्नः पितृणाम् ।” इत्यादि श्रुत्याद्यनुरोधे. नोभयदिने कर्मयोग्यप्रशस्तकाले हितौयालामे तौयायुतैव द्वितीया ग्राह्या न प्रतिपद्युता टतीयापि द्वितीयायुतैव न चतुर्थीयुता एवमन्यत्र नत्वेकदिन एव कर्मयोग्यप्रशस्तकाललाभेऽपि युग्माद्यादरः। अतएव, “कर्मणो यस्य यः कालस्त कालव्यापिनौ तिथिः । तया कम्माणि कुर्वीत ह्रासहद्दी न कारणम्” ॥ इति वृदयाज्ञवल्को येन सन्देहनिरासात् सन्देहविषय एव युग्मादिवचनप्रवृत्तेः प्रधानस्य कर्मणो बोधकेन पूर्वाह्लादिशास्त्रेण गुणस्य तिथ्यादेनियामकस्य युग्मादिशास्त्रस्य जेतव्यत्वाच्च। व्यस्ततिथिनिन्दार्थवादोऽपि सन्देह.
For Private And Personal Use Only