________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । पणः स्म तः। कलनात् सर्वभूतानां स कालः परिकीर्तितः” । काल नात् ल य करणात्। तथा च विष्णुपुराणम् । “थे समर्था जगत्यस्मिन् सृष्टिसंहारकारिणः । तेऽपि कालेन लौयन्ते कालो हि वलवत्तरः” ॥ न च “अष्टमांश चतुर्द श्या: क्षीणो भवति चन्द्रमा:। अमावास्याष्टमांश च ततः किल भवेदनुः” इति कात्ययानीयदर्शनाच्चतुर्दम्याः शेषयाम पञ्चदश्याः कलाया: क्षयारम्भादेवं दर्शान्तयामे आद्य का लाया उत्पत्तेविरोध इति वाचं तस्य दर्शथाहोपयुक्त पारिभाषिकक्षयोत्पत्तिपरत्वं न तु तहास्तवं स्मृतिज्योति:शास्त्रविरोधात् । तथाहि गोभिलः । "सूर्याचन्द्रमसोयः परः सन्निकर्षः साऽमावस्या” इति परः सन्निकर्षश्च उपयधोभावापन्नसम सूत्रपातन्यायेन राश्येकांशावच्छेदेन सहावस्यानरूप:। तथा च अमावास्याघटकतादृशसहावस्थानयुक्ताकमण्डलाञ्चन्द्रमण्डलस्य । “अर्कादिनि:मृत: प्राची यद् यात्वहरहः शशौ । भागै दशभिस्तत् स्यात्तिथिश्चान्द्रमसं दिनम्" । इति मूसिद्धान्तोक्लेन। "लिंगांशकम्त थाराशेर्भाग इत्यभिधीयते ॥ आदित्यादिप्रकष्टस्तु भागं द्वादशकं यदा। चन्द्रमाः स्यात्तदा राम तिथिरित्यभिधीयते" इति विष्णुधर्मोत्तरवचनाद्राशिहादशांशहादशांशभोगात्मक निर्गमरूपवियोगेन शुक्लायाः प्रतिपदादि तत्तिरुत्यत्तिरेवं “सूर्याचन्द्रमसोयः परो विप्रकर्षः सा पोण मासो” इति गोभिलोलोन पौर्णमासौघटकसप्तमराश्यवस्थानरूपपरमवियोगानन्तरमकमण्डल प्रवेशाय चन्द्रमण्डलस्य राशिहादशांशहादशांशमोगात्मक प्रवेशरूपसन्निकर्षण कृष्णायास्त तत्तिथे. श्चोत्पत्तिः।
तत्र तिथिविशेषविहिते कर्मणि उभयदिने तिथिलाभे प्रश्नपूर्वक निर्णयमाह विष्णुधर्मोत्तरम्। “नक्षत्रं देवदेवेश
For Private And Personal Use Only