SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ****************** कुमरेण तओ भणियं, भो मह दिट्ठीइ साहह इमंति । ता तेहिं तहाविहिए, जाया कल्लाणरससिद्धी ॥ ३७३॥ काऊण कंचणं साहगेहिं भणि कुमार ! अम्हाणं । जं जाया रससिद्धी, तुम्हाणं सो पसाओत्ति ॥३७४॥ ता गिण्ह कणगमेयं, नो गिण्हइ निष्पिहो कुमारो य । तहवि हु अलयंतस्सवि, किंपि हु बंधंति ते वत्थे ॥ ३७५॥ तत्तो कुमरो पत्तो, कमेण भरुयच्छनामयं नयरं । कणगब्बएण गिण्हइ, वत्थालंकारसत्थाई ॥३७६॥ काऊण धाउमढियं, ओसहिजुयलं च बंधइ भुयंमि । लीलाइ भमइ नयरे, सच्छंदं सुरकुमारूव ॥३७७॥ ततः कुमारेण भणितं- भोः पुरुषा! यूयं मम दृष्टौ इमं रसं साधयत इति, ततस्तैस्तथा-तेन प्रकारेण विहिते-कृते सति कल्याणरसस्य स्वर्णरसस्य सिद्धिर्जाता ॥३७३॥ ततः साधकैः काञ्चनं-स्वर्णं कृत्वा-निष्पाद्य भणितम्-उक्तं हे कुमार! अस्माकं यत् रससिद्धिर्जाता स युष्माकं प्रसाद इति ॥३७४॥ तस्मादेतत् कनकं-स्वर्णं त्वं गृहाण, कुमारश्च निःस्पृहः सन् न गृह्णाति, तथापि अलयंतस्स'त्ति अलातोऽपि-अगृहणतोऽपि कुमारस्य वस्त्रे ते पुरुषाः किमपि स्वर्णं बध्नन्ति ॥३७५॥ ततः श्रीपालकुमारः क्रमेण 'भरुअच्छ' त्ति भृगुकच्छनामकं नगरं प्राप्तः, तत्र कनकव्ययेन-स्वर्णव्ययं कृत्वेत्यर्थः, वस्त्रालङ्कारशस्त्राणि गृहणाति ॥ ३७६॥च - पुनः औषधियुगलं 'धाउमढियति त्रिधातुप्रक्षिप्तं कृत्वा भुजे बध्नाति, ततः कुमारः सुरकुमार इव-लीलया नगरे स्वच्छन्दं-स्वेच्छया भ्रमति ॥३७७॥ ********************** ***** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy