SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क ho 3 हा www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * * तत्थ य एगंमि वणे, नंदणवणसरिससरसपुप्फफले । कोइलकलरवरम्मं तरुपंतिं जा निहालेइ ॥३६३॥ ता चारुचंपयतले, आसीणं पवररूवनेवत्थं । एगं सुंदरपुरिसं, पिक्खड़ मंतं च झायंतं ॥३६४॥ सो जावसमत्तीए, विणयपरो पुच्छिओ कुमारेण । कोऽसि तुमं ? किं झायसि ? एगागी किं च इत्थ वणे ? तेणुत्तं गुरुदत्ता, विज्जा मह अत्थि सा मए जविआ । परमुत्तरसाहगमंतरेण सा मे न सिज्झेइ ॥३६६॥ * जइ तं होऽसि महायस !, मह उत्तरसाहगो कहवि अज्ज । ताऽहं होमि कयत्थो, विज्जासिद्धीइ निब्धंतं ॥ ३६७॥ तत्र च गिरिपार्श्वदेशे एकस्मिन् वने तरूणां-वृक्षाणां पङ्क्तिं श्रेणि यावन्निभालयति-विलोकते, कीदृशे वने ?नन्दनवनसदृशानि सरसानि - रसभृतानि पुष्पफलानि यस्मिंस्तत् तस्मिन् कीदृशीं तरुपङ्क्तिं ? - कोकिलानां कलरवैर्मधुरध्वनिभिः (रम्यां) ॥३६३॥ तावच्चा - मनोज्ञो यश्वम्पको वृक्षविशेषस्तस्य तले आसीनम् - उपविष्टं पुनः प्रवरं प्रधानं रूपम् * आकृतिर्नेपथ्यं च-वेषो यस्य स तम् ईदृशमेकं सुन्दरपुरुषं मन्त्रं च ध्यायन्तं-जपन्तं प्रेक्षते ॥ ३६४ ॥ स पुमान् जापसमाप्तौ सत्यां * विनयपरो-विनयकरणतत्परः सन् कुमारेण पृष्टः- त्वं कोऽसि ? किं ध्यायसि ? च पुनरत्र बने एकाकी किं किमर्थमित्यर्थः ॥३६५॥ तेन पुरुषेणोक्तं- मम गुरुदत्ता विद्याऽस्ति, सा मया जप्ता परं सा मे मम विद्या उत्तरसाधकमन्तरेण साहाय्यकारिपुरुषं विना न सिद्ध्यति ॥ ३६६ ॥ हे महायश - हे महायशस्विन् ! यदि त्वं कथमपि केनापि प्रकारेण अद्य मम उत्तरसाधको भवसि * तत्-तर्हि अहं निर्भ्रान्तं- निस्सन्देहं विद्यासिद्ध्या कृतार्थो भवामि ॥३६७॥ * For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy