SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra रि सि रि वा ल क हा ८६ * * www.kobatirth.org जणणीवि तस्स नाऊण निच्छयं तिलयमंगलं काउं । पभणइ तुह सेयत्थं, नवपयझाणं करिस्समहं ॥ ३५८॥ मणा भइ अहयंपि नाह ! निच्वंपि निच्चलमणेणं । कल्लाणकारणाइं झाइस्सं ते नव पयाइं ॥ ३५९ ॥ * तेणं मयणावयणामएण सित्तो नमित्तु माइपए । संभासिऊण दइयं, सिरिपालो गहिअकरवालो ॥३६०॥ निम्मलवास्र्णमंडलमंडिअससिचारपाणसुपवेसे । तच्चरणपढमकमणं, कमेण चल्लेइ गेहाओ जुम्मं ॥३६१॥ * सो गामागरपुरपत्तनेसु कोऊहलाई पिक्खंतो । निब्भयचित्तो पंचाणणुब्ब गिरिपरिसरं पत्तो ॥ ३६२॥ * * Acharya Shri Kailassagarsuri Gyanmandir अथ जनन्यपि तस्य - श्रीपालस्य विदेशगमने निश्वयं ज्ञात्वा तिलकमङ्गलं कृत्वा प्रभणति वक्ति, हे पुत्र ! तव श्रेयोऽर्थम् अहं नवपदध्यानं करिष्ये ॥ ३५८ ॥ मदनसुन्दरी भणति हे नाथ ! अहमपि नित्यमेव निश्चलमनसा-एकाग्रचित्तेन ते-तव कल्याणस्य कारणानि नव पदानि ध्यास्यामि - स्मरिष्यामि ॥ ३५९ ॥ तेन मदनाया वचनामृतेन सिक्तः श्रीपालो मातृपादौ नत्वा दयितां स्त्रीं मदनसुन्दरीं सम्भाष्य गृहीतः करवाल:-तरवारिर्येन स गृहीतकरवालः सन् ॥ ३६० ॥ निर्मलं यद्वारुणमण्डलंजलमण्डलं तेन मण्डितो यः शशिचारप्राणः -चन्द्रनाडीसञ्चारी वायुस्तस्य सुष्ठु-शोभने प्रवेशे सति अर्थाद्वामस्वरूपचन्द्रनाड्यां वहमानायां तस्य चरणस्य - वामपादस्य यत्प्रथमं क्रमणम्-उत्पाट्य स्थापनं तेन क्रमेण गृहाच्चलति ॥ ३६१ ॥ स श्रीपालो ग्रामाकरपुरपत्तनेषु कौतूहलानि - कौतुकानि प्रेक्षमाणः पञ्चाननः सिंह इव निर्भयं चित्तं यस्य स निर्भयचित्तः सन् गिरेः- पर्वतस्य परिसरं पार्श्वप्रदेशं प्राप्तः ॥३६२॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy