SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कमला पुत्तं पाडोसिआण सम्मं भलाविऊण सयं । विज्जस्स आणणत्थं, पत्ता कोसंबिनयरीए ॥ ३१२॥ तं विज्जं तित्थगयं, पडिक्खमाणी चिरं ठिआ तत्थ । मुणिवयणाओ मुणिऊण पुत्तसुद्धिं इहं पत्ता ॥३१३॥ साऽहं कमला सो एस मज्झ पुत्तुत्तमो (त्थि) सिरिपालो । जाओ तुज्झ सुयाए, नाहो सब्वत्थ विक्खाओ ॥ सीहरहरायजायं, नाउं जामाउअं तओ रूपा । साणंदं अभिणंदइ, संसइ पुन्नं च धूयाए ॥३१५॥ गंतूण गिहं रुप्पा, कहेइ तं भायपुण्णपालस्स । सोऽवि सहरिसो कुमरं, सकुटुंबं नेइ नियगेहं ॥३१६॥ तदा कमलप्रभा स्वपुत्रं प्रातिवेश्मिकजनानां सम्यक् भालयित्वा-समर्प्य स्वयम्-आत्मना वैद्यस्य आनयनार्थं कौशाम्ब्यां नगर्यां प्राप्ता ॥३१२॥ तीर्थगतं-यात्रानिमित्तं तीर्थेषु गतं तं वैद्यं प्रतीक्षमाणा सा-कमलप्रभा तत्र-कौशाम्ब्यां चिरंबहुकालं स्थिता, पश्चान्मुनिवचनात् पुत्रस्य शुद्धिं मुणित्वा-ज्ञात्वा इह प्राप्ता ।३१३॥ सा कमलप्रभाऽहमस्मि, स एष मम पुत्रोत्तमः श्रीपालोऽस्ति यस्तव सुतायाः-पुत्र्या नाथो-भर्ता जातः, पुनः सर्वत्र लोके विख्यातः- प्रसिद्धो जातः॥३१४॥ ततः-तदनन्तरं 'सम्पत्ति रूप्यसुन्दरीराज्ञी सिंहरथराजस्य जातं-पुत्रं जामातरं ज्ञात्वा सानन्दं यथा स्यात्तथा अभिनन्दतिअनुमोदते, च - पुनः स्वपुत्र्याः पुण्यं शंसति-प्रशंसति ॥३१५॥ ततो रूप्यसुन्दरी गृहं गत्वा स्वभ्रातुः पुण्यपालस्याने तं वृत्तान्तं कथयति, तदा स पुण्यपालोऽपि सहर्षः सन् सकुटुम्बं-मात्रादिकुटुम्बसहितं कुमारं निजगेहं नयति-प्रापयति ॥३१६॥ *************************** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy