SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 488 ********************************** तत्थ य अरिकरिसीहो, सीहरहो नाम नरवरो अस्थि । तस्स पिया कमलपहा, कुंकुणनरनाहलहुभइणी ॥२८६॥ तीए अपुत्तिआए, चिरेण वरसुविणसूइओ पुत्तो । जाओ जणिआणंदो, वद्धावणयं च कारवियं ॥२८७॥ पभणेइ तओ राया, अम्हमणाहाइ रायलच्छीए । पालणखमो इमो ता, हवेउ नामेण सिरिपालो ॥२८८॥ सो सिरिपालो बालो, जाओ जा वरिसजुयलपरियाओ। ता नरनाहो सूलेण, झत्ति पंचत्तमणुपत्तो ॥२८९॥ तत्र च नगर्या अरयो-वैरिण एव करिणो-गजास्तेषु सिंह इव ईदृशः सिंहरथो नाम नरवरो-राजाऽस्ति, सामान्यतोऽयं वर्तमाननिर्देशस्ततश्च आसीदित्यर्थः, तस्य राज्ञः कमलप्रभा प्रिया-भार्याऽस्ति, कीदृशी सा ? कुंकुणनरनाथस्य-कुकुणदेशस्वामिनो राज्ञो लघुभगिनी-लघ्वी स्वसा ॥२८६॥ न विद्यते पुत्रो यस्याः साऽपुत्रिका तस्या अपुत्रिकायाः अस्या राज्याश्चिरेण-बहुकालेन वरस्वप्नसूचितः पुत्रो जातः, कीदृशः पुत्रो ?-जनित -उत्पादित आनन्दो येन सः च - पुनर्वर्धापनकं कारितम् ॥२८७॥ ततो राजा प्रभणति,-अस्माकमनाथाया लक्ष्म्याः पालने क्षमः -समर्थोऽयमस्ति, तस्मात्कारणात् नाम्नाऽयं श्रीपालो भवतु, एतावता तस्य बालस्य श्रीपाल इति नाम स्थापितम् ॥२८८॥ श्रीपालो बालो यावद्वर्षयुगलपर्यायो-वर्षद्वयमितावस्थो जातस्तावत्तत्पिता सिंहरथो नाम नरनाथो-राजा शूलेन-शूलरोगेण झटिति-शीघ्रं पञ्चत्वं-मरणं प्राप्तः ॥२८९॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy