SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ************************* धिद्धी अहो अकज्जं, निवडउ वज्जं च मज्झ कुच्छीए । जत्थुप्पन्नावि वियक्खणावि ही एरिसं कुणइ ॥२७४॥ तं सोऊणं मयणा, जा पिक्खइ रूप्पसुंदरीजणणिं । रुयमाणिं ता नाओ, तीए जणणीअभिपाओ॥ २७५॥ चिअवंदणं समग्गं, काऊणं मयणसुंदरी जणणिं । करवंदणेण वंदिअ, विअसिअवयणा भणइ एवं ॥२७६॥ अम्मो ! हरिसटाणे, कीस विसाओ विहिज्जए एवं ? । एसो नीरोगो, जाओ जामाउओ तुम्हं ॥२७७॥ अहो इत्याश्चर्ये, एतत्कार्य (? एतदकार्य) धिग् धिग् अस्तु, च - पुनः मम कुक्षौ-उदरे वजं निपततु,यत्र-यस्मिन्कुक्षौ उत्पन्नाऽपि पुनर्विचक्षणाऽपि हीति खेदे ईदृशमकार्यं करोति ॥२७४॥ तद्वचनं श्रुत्वा मदनसुन्दरी यावत् रूप्यसुन्दरीजननी - निजमातरं रुदन्तीं प्रेक्षते-विलोकयति तावत्तया-मदनसुन्दर्या जनन्या अभिप्रायो-मनोगतो वितर्को ज्ञातः ॥२७५॥ ततो मदनसुन्दरी समग्रां-सम्पूर्णां चैत्यवन्दनां कृत्वा जननी-स्वमातरं कराभ्यां-हस्ताभ्यां यद्वन्दन-नमस्कारस्तेन वन्दित्वा-नमस्कृत्य विकसितं-विकस्वरं वदन-मुखं यस्याः सा एवंविधा सती एवं-वक्ष्यमाणं भणति ॥२७६॥ तथाहि-हे अम्ब!- हे मातः! हर्षस्थाने एवं विषादो-विषण्णता कथं विधीयते-कथं क्रियते ?, यद्-यस्मात् कारणात् एषः युष्माकं जामाता नीरोगो-रोगरहितो जातोऽस्ति, अतोऽत्र हर्षो युक्त इति भावः ॥ २७७॥ * For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy