SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ********************* नूणं मयणा एसा, लग्गा एयस्स कस्सवि नरस्स । पुट्ठीइ कुट्ठिअं तं, मुत्तूणं चत्तसइमग्गा ॥२६९॥ मयणा जिणमयनिउणा, संभाविज्जइ न एरिसं तीए ॥ भवनाडयंमि अहवा, ही ही किं किं न संभवइ ? ॥२७०॥ विहि कुले कलंक, आणीअं दूसणं च जिणधम्मे । जीए तीइ सुयाए, न मुयाए तारिसं दुक्खं ॥ २७१ ॥ जारिसमेरिसअसमंजसेण चरिएण जीवयंतीए । जायं मज्झ इमीए, धूयाइ कलंकभूयाए ॥२७२॥ एवं चिंतंती रूप्पसुंदरी दुक्खपूरपडिपुण्णा । करणसरं रोयंती, भणेइ एयारिसं वयणं ॥२७३॥ ततः पुनरेवं चिन्तयति, नून-निश्चयेन एषा मदनसुन्दरी मत्पुत्री तं कुष्ठिनं पुरुषं मुक्त्वा-परिहत्य त्यक्तः सतीमार्गो यया सा एवंविधा सती एतस्य कस्याऽपि नरस्य पृष्ठे लग्ना ज्ञायते इति शेषः ॥२६९॥ मदनसुन्दरी जिनमते निपुणा वर्तते, तया एतादृशमकार्यकरणं न सम्भाव्यते,अथवा हीहीति अतिखेदे, भवनाटके-संसारनाटके किं किं न सम्भवति? सर्वमपि | सम्भवति इत्यर्थः ॥२७०॥ यया कुले कलङ्कमानीतं च-पुनः जिनधर्मे दूषणमानीतं तया सुतया -पुत्र्या मृतया तादृशं दुःखं न भवेत् ॥२७१॥ यादृशं दुःखमीदृशेन असमंजसेन-अयोग्येन चरितेन-आचरणेन अनया कलङ्कभूतया पुत्र्या जीवन्त्या मम जातं-समुत्पन्नम् ॥२७२॥ एवममुना प्रकारेण चिन्तयन्ती, दुःखपूरेण प्रतिपूर्णा-भृता रूप्यसुन्दरी राजी करणो-दीनः स्वरो यत्र कर्मणि तत् करणस्वरं यथा स्यात्तथा रुदती एतादृशं वचनं भणति ॥२७३॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy