________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***************************
इओ य- धूयादुहेण सा रूप्पसुन्दरी रूसिऊण सह रन्ना । निअभायपुण्णपालस्स, मंदिरे अच्छइ ससोया ॥२६४॥ वीसारिऊण सोधे, सणि सणिअंजिणुत्तवयणेहिं । जग्गिअचित्तविवेआ, समागया चेइयहरंमि ॥२६५॥ जा पिक्खइ सा पुरओ, तं कुमरं देववंदणापउणं । निउणं निस्वमरूवं, पच्चक्खं सुरकुमारंव ॥२६६॥ तप्पुट्ठीइ ठिआओ, जणणीजायाउ ताव तस्सेव । दठूण रूप्पसुंदरि, राणी चिंतेइ चित्तंमि ॥२६७॥ ही एसा का लहुया, बहुया दीसइ मज्झ पुत्तिसमा । जाव निउणं निरिक्खइ, उवलक्खइ ताव तं मयणं ॥२६८॥
इतश्च-पुत्रीदुःखेन सा-रूप्यसुन्दरी राज्ञी राज्ञा सह संषत्वा-रोषं कृत्वा निजभ्रातुः पुण्यपालस्य मन्दिरे सह शोकेन वर्तते इति सशोका सती अवतिष्ठते ॥२६४॥ सा रूप्यसुन्दरी शनैः शनैः शोकं विस्मार्य-निराकृत्य जिनोक्तवचनैः जागरितश्चित्ते विवेको यस्याः सा एवंविधा सती चैत्यगृहे-जिनमन्दिरे समागता ॥२६५॥ सा रूप्यसुन्दरी यावत् पुरतः-अग्रतस्तं कुमारं प्रेक्षतेपश्यति, कीदृशं तं?-देववन्दनायां प्रगुणं-लग्नं पुनर्निपुणं-चतुरं पुनः प्रत्यक्षं सुरकुमारमिव निरुपमम्-उपमावर्जितं रूपमाकृतिः सौन्दर्यं च यस्य स तम् ॥२६६॥ तावत्तस्य-कुमारस्य पृष्ठतः स्थिते तस्यैव कुमारस्य जननीजाये मातृनियौ दृष्ट्वा रूप्यसुन्दरी राज्ञी चित्ते चिन्तयति ॥२६७॥ किं चिन्तयतीत्याह, हीति वित। एषा मम पुत्रीतुल्या लघ्वी वधूश्च का दृश्यते, ? इति विचिन्त्य यावत् निपुणं-सोपयोगं निरीक्ष्यते तावत्तां वधू-मदनसुन्दरीम् उपलक्षते-जानातीत्यर्थः ॥२६८॥
*********************
For Private and Personal Use Only