________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*-*-*-*-******************
साणंदा सा आसीसदाणपुब् सुयं सुण्डं च । अभिनंदिऊण पभणइ, तइयाऽहं वच्छ ! तं मुत्तुं ॥२५२॥ कोसंबीए विज्जं, सोऊणं जाव तत्थ वच्चामि । ता तत्थ जिणायणे, दिट्ठो एगो मुणिवरिंदो ॥२५३॥ खंतो दंतो संतो, उवउत्तो गुत्तिमुत्तिसंजुत्तो । करुणारसप्पहाणो, अवितहनाणो गुणनिहाणो ॥२५४॥ धम्मं वागरमाणो, पत्थावे नमिय सो मए पुट्ठो । भयवं ! किं मह पुत्तो, कयावि होही निरुयगत्तो? ॥२५५॥
सा कुमारमाता सानन्दा-सहर्षा सती आशीर्दानपूर्वकं सुतं च - पुत्रवधूंच स्नुषाम् अभिनन्ध- प्रशस्य प्रभणति-स्ववृत्तान्तं कथयति, तथाहि- हे वत्स! तदा-तस्मिन् कालेऽहं त्वामत्र मुक्त्वा ॥२५२॥ कौशांब्यां नगर्यां सर्वरोगनिवारक वैद्यं श्रुत्वा यावत्तत्र व्रजामि-गच्छामि तावत्तत्र नगर्यां जिनायतने-जिनगृहे एको मुनिवरेन्द्रो दृष्टः, कीदृशो मुनीन्द्रः इत्याह- ॥२५३॥ क्षान्तःक्षमायुक्तो दान्तो-जितेन्द्रियः शान्तः- शान्तरसयुक्तः उपयुक्तः - उपयोगवान् गुप्तिः-मनोवाक्कायनिरोधः, मुक्तिः - निर्लोभता, ताभ्यां संयुतः, पुनः करणारसप्रधानः यस्य स तथोक्तः, पुनरवितथं- सत्यं ज्ञानं यस्य स तथोक्तः, अत एव गुणानां निधानं-निधिः ॥२५४॥ एवंविधः स मुनीन्द्रो धर्म व्यागृणन् -कथयन् प्रस्तावे - अवसरे मया नत्वा - प्रणम्य पृष्टः, भगवन् ! किमिति प्रश्ने, मम पुत्रः कदापि, निष्कान्तं रुजाया इति निरुजम्, निरुजं गात्रं-शरीरं यस्य सः, रोगरहितकायो भविष्यति ?॥२५५॥
*********************
For Private and Personal Use Only