________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
he
हा
६१
*
*
*
*
*
*
* *
*
www.kobatirth.org
तत्रोज्जयिन्यां तौ दंपती - स्त्रीभर्तारौ धर्मप्रसादेनैव यथा यथा सौख्यानि मानयतः - अनुभवतस्तथा तथा धर्मे- सद्धर्मविषये नित्यं निरन्तरं सं सम्यग् समीचीन उद्यमो ययोस्तौ समुद्यमौ भवत इति शेषः ॥ २४८॥ अथ अनन्तरं तौ स्त्रीभर्त्तारौ अन्यदाअन्यस्मिन् दिने, तु इति विशेषे, यावत् जिनगृहात् बहिर्निस्सरतस्तावत् पुरतः अग्रत एकां अर्द्धवृद्धां नारीं स्त्रियं सम्मुखं आयान्तीम् आगच्छन्तीं प्रेक्षेते- विलोकयतः ॥ २४९ ॥ तं स्त्रियं प्रणम्य श्रीपालकुमारो रोमाञ्चकञ्चुकितो-रोमोद्गमसंयुक्तः सन् * प्रभणति कथयति, किं कथयतीत्याह- अहो इति आश्चर्येऽद्य जनन्या - मातुर्दर्शनात् अनभ्रा- वार्दलरहिता वृष्टिः सञ्जाता * वार्दलैर्विनैव मेघो ववर्षेत्यर्थः ॥ २५० ॥ मदनसुन्दर्यपि प्रियस्य भर्तुर्जननीं मातरं ज्ञात्वा यावत्तां नमति तावत्कुमारो भणति, 'अम्मो 'त्ति हे अम्ब ! - हे मातः ! एषः - प्रत्यक्षं विलोक्यमानः सर्वोऽपि अस्यास्तव स्नुषाया- वध्वाः प्रभावोऽस्तीति शेषः ॥ २५१ ॥
*
*****
Acharya Shri Kailassagarsuri Gyanmandir 本
धम्मपसाएणं चिय, जह जह माणंति तत्थ सुक्खाई । ते दंपईउ तह तह, धम्मंमि समुज्जमा निच्चं ॥ २४८॥ अह अन्नया उ ते जिणहराउ जा नीहरंति ता पुरओ । पिक्खंति अद्धवुडुं, एगं नारिं समुहमिंतिं ॥ २४९ ॥ तं पणमिऊण कुमरो, पभणइ रोमंचकंचुइज्जतो । अहो अणब्भा वुट्ठी, संजाया जणणिदंसणओ ॥२५०॥ मयणावि हु पियजणणिं, नाउं जा नमइ ता भणइ कुमरो । अम्मो ! एस पहावो सब्बो इमीए तुह हुहाए ॥ २५९॥
For Private and Personal Use Only