SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि 생애 원 31 의 क हा www.kobatirth.org तं कुट्ठिपेयडं पि हु, तज्जलसंसित्तगत्तमचिरेण । उवसंतप्पायरुअं, जायं धम्मंमि सरुई य ॥ २४४॥ * मयणा पइणो निरुवम-रूवं च निरूविऊण साणंदा । पभणेइ पई सामिअ !, एसो सब्बो गुरुपसाओ ॥ २४५ ॥ * माअपिअसुअसहोअर-पमुहावि कुणंति तं न उवयारं । जं निक्कारणंकरुणा-परो गुरू कुणइ जीवाणं ॥ २४६॥ तं जिधम्मगुरूणं, माहप्पं मुणिय निरुवमं कुमरो । देवे गुरुंमि धम्मे, जाओ एगत्तभत्तिपरो ॥ २४७॥ * Acharya Shri Kailassagarsuri Gyanmandir 粥 1* तत्कुष्ठिपेटकं कुष्ठरोगिवृन्दमपि तज्जलेन - शान्तिजलेन संसिक्तं गात्रं शरीरं यस्य तत् तादृशं सत् अचिरेण-तत्कालं उपशान्तप्राया-प्रायेणोपशान्ता रुजा-रोगा यस्य तत् उपशान्तप्रायरुजं जातं, च- पुनः धर्मे धर्मविषये सह रुच्याऽभिलाषेण वर्त्तते - * * * * इति सरुचि सञ्जातम् ॥ २४४॥ च पुनः मदनसुन्दरी पत्युः - स्वभर्तुर्निरुपमम् -अत्यद्भुतं रूपं निरूप्य दृष्ट्वा सानन्दाआनन्दसहिता सती पतिं श्रीपालं प्रभणति कथयति, हे स्वामिन् ! एष सर्वो गुरुप्रसादोऽस्ति ॥ २४५॥ माता पिता सुताः पुत्राः * सहोदरा-भ्रातरः प्रमुखग्रहणादन्येऽपि स्वजना एते सर्वेऽपि तमुपकारं न कुर्वन्ति यं जीवानामुपकारं निष्कारणः- कारणवर्जिता या सारा प्रधानं यस्य स एवंविधो गुरुः करोति ॥ २४६ ॥ जिनश्च धर्मश्च गुरुश्च जिनधर्मगुरवस्तेषां तन्निरुपमंसर्वोत्कृष्टं माहात्म्यं-प्रभावं मुणित्वा ज्ञात्वा कुमारः- श्रीपालो देवे - वीतरागे गुरौ-शुद्धसाधौ धर्मे च सर्वज्ञप्रणीते एकान्तेन * निश्चयेन भक्तिपरः - सेवातत्परो जातः ॥२४७॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy