________________
Shri Mahavir Jain Aradhana Kendra
*
सि
रि
सि
रि
वा
ल
क
हा
४५
*
*
*
*
* इच्चाइदेसणंते, गुरुणो पुच्छंति परिचियं मयणं । वच्छे कोऽयं धन्नो, वरलक्खणलक्खिअसुपुन्नो ? ॥१८५॥ मयणाइ अंतीए, कहिओ सब्बोवि निअयवुत्तंतो । विन्नत्तं च न अन्नं, भयवं ! मह किंपि अत्थि दुहं ॥ १८६॥ एयं चिअ मह दुक्खं, जं मिच्छादिट्ठिणो इमे लोआ । निंदंति जिणह धम्मं, सिवधम्मं चेव संसंति ॥१८७॥ ता पहु कुह पसायं, किंपि उवायं कहेह मह पइणो । जेणेस दुट्ठवाही, जाइ खयं लोअवायं च ॥१८८॥ पभणेइ गुरू भद्दे ! साहूणं न कप्पए हु सावज्जं । कहिउं किंपि तिगिच्छं, विज्जं मंतं च तंतं च ॥ १८९ ॥
*
*
*
*
*
*
*
www.kobatirth.org
*
Acharya Shri Kailassagarsuri Gyanmandir
इत्यादिदेशनाया अन्ते गुरवो निजपरिचितां मदनसुन्दरीं पृच्छन्ति, हे वत्से- हे पुत्री ! अयं पुरोवर्त्तीि धन्यः - प्रशस्यः पुनः वरैः-प्रधानै: लक्षणैर्लक्षितस्तथा शोभनं पुण्यं यस्य स ईदृशः कः पुरुषोऽस्ति ? ॥१८५॥ तदा मदनसुन्दर्या स्वत्या-रोदनं कुर्वत्या सर्वोऽपि निजकवृत्तान्तः कथितः, च पुनः इत्थं विज्ञप्तं हे भगवन्- हे पूज्य ! मम अन्यत्- अपरं किमपि दुःखं नास्ति ॥१८६॥ किन्तु एतदेव महद् दुःखं यन्मिथ्यादृष्टय इमे लोकाः जिनधर्मं निन्दन्ति, शिवधर्मं- मिथ्याधर्ममेव च प्रशंसन्ति ॥ १८७॥ तस्मात् हे प्रभो !- हे स्वामिन् ! यूयं प्रसादं कुरुत, कमपि उपायं कथयत येनोपायेन मम पत्युः एष दुष्टव्याधिः- कुष्ठरोगः * क्षयं याति च पुनः लोकवादो-लोकापवादः क्षयं याति ॥१८८॥ ततो गुरुः प्रभणति वदति, हे भद्रे ! साधूनां किमपि सावद्यं - सदोषं वस्तु कथयितुं न कल्पते, किं ? तदित्याह- चिकित्सां - वैद्यकं, पुनर्विद्यां च पुनर्मन्त्रं च पुनस्तन्त्रम्, एतानि सावधानि साधुभिर्न कथनीयानि इत्यर्थः ॥ १८९ ॥
For Private and Personal Use Only