________________
Shri Mahavir Jain Aradhana Kendra
*
सि
रि
सि
रि
वा
ल
क
how
हा
३६
*
www.kobatirth.org
*
* पट्टसुयघडओलिज्जमालं, कूरकपूरतंबोलविसालं ।
* धवलदिअंतसुवासिणिवग्गं, वुड्ढपुरंधिकहिअविहिमग्गं ॥१५६॥
* मग्गणजणदिज्जंतसुदानं, सयणसुवासिणिकयसम्माणं ।
*
*
Acharya Shri Kailassagarsuri Gyanmandir
मद्दलवायचउष्फल (? चउग्गुण) लोयं, जणजणवयमणि जणियपमोयं ॥ १५७॥
*
*
* वेश्यादीनां 'घट्टत्ति' समुदायो यत्र तत्तथोक्तं, पुनर्जयजयशब्दं कुर्व्वन्तः सुष्ठु-शोभना भट्टा-भट्टलोका यत्र तत्तथोक्तम् ॥१५५॥ तथा-पट्टांशुकैर्विविधवर्णोत्तमवस्त्रैरन्वितो मण्डपो यत्र तत् तथा, कूरमन्नादि, तद्भोजनोपरि दीयमानानि कर्पूरेण धनसारेण * युक्तानि यानि ताम्बूलानि नागवल्लीपत्राणि तानि विशालानि - विस्तीर्णानि यत्र तत् तथा, धवलं ददानो-मङ्गलगानं गायन् * सुवासिनीनां वधूटीनां वर्ग:-समूहो यत्र तत् तथोक्तं तथा वृद्धाः पुरन्ध्रयः पुत्रदुहित्रादिपरिवारयुक्ताः साध्व्यः स्त्रियस्ताभिः कथितो विधिमा विवाहविधानमार्गो यत्र तत् तथोक्तम् ॥१५६॥ तथा-मार्गणजनेभ्यो - याचकलोकेभ्यो दीयमानं सुष्टु शोभनं दानं यत्र तत् पुनः स्वजनानां स्वकीयसम्बन्धिलोकानां सुवासिनीनां च कृतः सन्मानो- बहुमानो यत्र तत् तथा, मार्वलानां - मृदङ्गनां वादो-वादनं तेन चतुर्गुणा लोका यत्र तत् तथा, जनानां - पौरलोकानां जनपदानां च देशवासिलोकानां मनसि-चित्ते जनित उत्पादितः प्रमोदो -हर्षो येन तत् तथा ॥ १५७॥
For Private and Personal Use Only
* *
**