________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
३२
*
*
*
*
* तेणुत्तं नो जुत्तं, नरवर ! वुत्तुंपि तुज्झ इय वयणं । को कणयरयणमालं, बंधइ कागस्स कंठंमि ? ॥ १३७ ॥ एगमहं पुव्वकयं, कम्मं भुंजेमि एरिसमणज्जं । अवरं च कहमिमीए, जम्मं बोलेमि जाणंतो ? ॥ १३८ ॥ ता भो नरवर ! जइ देसि कावि ता देसु मज्झ अणुरूवं । दासिविलासिणिधूयं, नो वा ते होउ कल्लाणं ॥ १३९॥ तो भइ नरवरिंदो, भो भो ! महनंदणी इमा किंपि । नो मज्झकयं मन्नइ, नियकम्मं चेव मन्नेइ ॥ १४० ॥ तेणं चित्र कम्मेणं, आणीओ तंसि चेव जीइ बरो । जइ सा निअकम्मफलं, पावइ ता अम्ह को दोसो ? ॥ १४१ ॥
www.kobatirth.org
*
*
*
एतन्नृपवचः श्रुत्वा तेन उम्बरराजेनोक्तं हे नरवर! हे राजन् ! तव इत्येतद्वचनं वक्तुमपि न युक्तम् । कथमित्याहकाकस्य - निन्द्यपक्षिणः कण्ठे-गले कनकरत्नमालां स्वर्णमणिमालां को बध्नाति ? नकोपीत्यर्थः । एतावताहं काकतुल्य इयं स्वर्णमाला तुल्या अतो नेयं मद्योग्येतिभावः ॥ १३७॥ एकं तु अहमीदृशम् अनार्यम् - पूर्वकृतं कर्म्म भुञ्जामि, अपरं च - अन्यत् * पुनर्जानन् सन् अहं अस्या उत्तमकन्याया जन्म कथं ब्रोडयामि, ममैतत्कार्यं कर्तुमयुक्तमितिभावः ॥१३८॥ ततस्तस्मात् भो नरवर ! - हे राजन् ! यदि कामपि कन्यां ददासि तत्तर्हि ममाऽनुरूपां मम योग्यां दास्या विलासिन्या वा पुत्रीं दत्स्व- देहि, वाऽथवा ईदशी कापि न भवेत्तर्हि ते तव कल्याणं भवतु, मम सृतमित्यर्थः ॥ १३९॥ ततो नरवरेन्द्रो राजा भणति, भो भो उम्बरराज ! इयं मम पुत्री मत्कृतं किमपि न मन्यते, केवलं निजकर्मैव मन्यते, स्वकृतं कम्मैव प्रमाणीकरोतीत्यर्थः ॥ १४० ॥ तेनैव कर्म्मणा त्वमेव अस्या वरो भर्त्ता आनीतोऽसि साम्प्रतमिह प्रापितोऽसि यदि सा इयं मत्पुत्री निजकर्म्मणः फलं प्राप्नोति, तत्तर्हि अस्माकं को दोषः ? ॥ १४१ ॥
*
*
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
*