SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ********************** केवि पसूइयवाया, कच्छादब्भेहिं केवि विकराला । केवि विचिअपामासमन्निया सेवगा तस्स ॥११७॥ एवं सो कुट्ठिअपेडएण परिवेढिओ महीवीढे । रायकुलेसु भमंतो, पंजिअदाणं पगिण्हेइ ॥११८॥ सो एसो आगच्छइ, नरवर ! आडंबरेण संजुत्तो । ता मग्गमिणं मुत्तुं, गच्छह अन्नं दिसं तुब्भे ॥११९॥ तो वलिओ नरनाहो, अन्नाइ दिसाइ जाव ताव पुरो । तो पेडयंपि तीए, दिसाइ बलियं तुरिअ तुरितं ॥१२०॥ राया भणेइ मंति, पुरओ गंतूणिमे निवारेसु । मुहमग्गियंपि दाउं, जेणेसिं दंसणं न सुहं ॥१२१॥ तस्य उम्बरराजस्य केपि सेवकाः प्रसूतिकवातरोगयुक्ताः सन्ति, केपि कच्छुदर्भभिर्विकरालाः सन्ति, केपि विचर्चिकापामासमन्विताः सन्ति, विचर्चिकाजातीया या पामा तया संयुक्ताः सन्तीत्यर्थः ॥११७॥ एवममुना प्रकारेण स उम्बरराजः कुष्ठिकानां पेटकेन-समूहेन परिवेष्टितः-समन्तात्परिवृतो महीपीठे-पृथ्वीतले भ्रमन् राजकुलेषु-नृपाणां गृहेषु 'पञ्जिय'त्ति मुखमार्गितं दानं प्रगृह्णाति ॥११८॥ हे नरवर! हे महाराज! स एष उम्बरराज आडम्बरेण संयुक्त आगच्छति, तत्-तस्मादिममार्गमुक्त्वा-त्यक्त्वा यूयमन्यां दिशंगच्छत ॥११९॥ ततो नरनाथो-राजा यावदन्यस्यां दिशि वलितस्तावत्पुरोज्ने ततः कुष्ठिपेटकमपि त्वरितं त्वरितं तस्यां दिशि वलितम् ॥१२०॥ तदा राजा मन्त्रिणं प्रति भणति, त्वं पुरतो-अग्रतो गत्वा इमान् निवारयस्व, किं कृत्वा?-मुखमार्गितमपि दत्त्वा येन कारणेन एषां कुठिनां दर्शनं शुभं नास्ति ॥१२१॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy