________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
अ अ श्र
२८०
*
www.kobatirth.org
अत्थमिए जिणसूरे, केवलिचंदेऽवि जे पईवुब्ब । पयडंति इह पयत्थे, ते आयरिए नम॑सामि ॥१२४१॥ जे पावभरक्कंते, निवडते भवमहंधकूवंमि । नित्थारयंति जीए, ते आयरिए नम॑सामि ॥१२४२॥ जे मायतायबांधव - मुहिंतोऽवि इत्थ जीवाणं । साहंति हिअं कज्जं, ते आयरिए नम॑सामि ॥१२४३॥ जे बहुलद्धिसमिद्धा, साइसया सासणं पभावंति । रायसमा निच्चिता, ते आयरिए नम॑सामि ॥ १२४४॥
Acharya Shri Kailassagarsuri Gyanmandir
जिनः - अर्हन्नेव सूरः सूर्यस्तस्मिन् अस्तमिते - अस्तं गते सति पुनः केवली - सामान्यकेवली स एव चन्द्रस्तस्मिन्नपि अस्तमिते सति प्रदीप इव ये इह लोके पदार्थान् प्रकटयन्ति प्रकटीकुर्वन्ति, तानाचार्यान्नमस्यामि ॥ १२४१ ॥ पापस्य यो भरः-अतिशयस्तेन आक्रान्तान् अत एव भवः-संसार एव यो महानन्धकूपस्तस्मिन् निपततो जीवान् ये निस्तारयन्ति तानाचार्यान्नमस्यामि ॥१२४२ ॥ अत्र अस्मिन्संसारे ये आचार्या जीवानां मातृतातबान्धवप्रमुखेभ्यो-जननीजनक भ्रात्रादिभ्योऽपि अधिकं कार्यं साधयन्ति, तानाचार्यान्नमस्यामि ॥ १२४३ ॥ बहुभिर्लब्धिभिः समृद्धाः - समृद्धिमन्तः, अत एव सह अतिशयैर्वर्त्तन्ते इति सातिशयाः सन्तो ये शासनं-जिनमतं प्रभावयन्ति - दीपयन्ति, कीदृशा ?-ये राजसमा नृपतुल्याः, अत एव निर्गता चिन्ता येभ्यस्ते निश्चिन्तास्तानाचार्यान्नमस्यामि ॥। १२४४ ॥
For Private and Personal Use Only