________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
वा
रि
तो रन्ना आइट्ठा, मयणा वि हु पूरए समस्तं तं । जिणवयणरया संता, दंता ससहावसारिच्छं ॥७५॥ यथा- विre विवेय पण्णमणु, सीलसुनिम्मलदेहु । परमप्पहमेलावडउ, पुण्णेहिं लब्भइ एहु ॥७६॥ तो तीए उबझाओ, मायावि अ हरिसिआ न उण सेसा । जेण तत्तोवएसो, न कुणइ हरिसं कुदिट्ठीणं ॥७७॥ इओ अ-कुरुजंगलंमि देसे, संखपुरीनाम पुरवरी अस्थि । जा पच्छा विक्खाया, जाया अहिछत्तनामेणं ॥७८॥ * ततो राज्ञा आदिष्टा अनुज्ञाता सती मदनसुन्दर्यपि तां समस्यां पूरयति, कीदृशी मदनसुन्दरी ? - जिनवचनेषु रता- रक्ता पुनः शान्ता-उपशमयुक्ता तथा दान्ता-इन्द्रियादिदमवती कीदृशीं समस्यां ? -स्वस्वभावेन सदृक्षां सदृशीम् ॥७५॥ विनयः -पूज्यादिषु वन्दननमस्कारादिरूपः; विवेको -वस्तूनां भेदपरिज्ञानं सदसद्विवेचनमित्यर्थः, तथा शीलेन-ब्रह्मचर्येण सुनिर्मल:- अत्युज्ज्वलो देहः, तथा परम-उत्कृष्टः पन्था मार्गः परमपथः मोक्षमार्ग इत्यर्थः, तेन सह मेल:-सम्बन्धः, एतद्वस्तुवृन्दं पुण्यैर्लभ्यते ॥७६॥ ततस्तदनन्तरं तस्या मदनसुन्दर्या उपाध्यायो हर्षितः तुष्टश्च, पुनर्मातापि हर्षिता, न पुनः शेषा राजादयो लोकाः, ते हर्षं न प्राप्ता इत्यर्थः कुत इत्याह-येन कारणेन तत्त्वोपदेशः कुदृष्टीनां मिथ्यात्विलोकानां हर्षं न करोति, अयं भावः तस्या वाक्यं तत्त्वोपदेशरूपं राजादयस्तु कुदृष्टयः तेन तत् श्रुत्वा ते हर्षं न प्राप्ता इति उक्तं च-गुणिनि गुणज्ञो रमते इत्यादि ॥७७॥ इतश्वातः परं यज्जातं तदाह- कुरुजङ्गलदेशे शङ्खपुरीनाम प्रधानपुरी अस्ति, या पुरी पश्चात्-कियत्कालानन्तरं अहिच्छत्रानाम्ना विख्याता प्रसिद्धा जाता ॥७८॥
*
94 अ
क
ke
www.kobatirth.org
हा
१९
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
*