________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तुमए जहा मुणीणं, विहिआ आसायणा तहा चेव । कुद्वित्तं जलमज्जणमवि डुंबत्तं च संपत्तं ॥११५०॥ जं च तए तीए, सिरिमईइ वयणेण सिद्धचक्कस्स । आराहणा कया तं, मयणावयणा सुहं पत्तो ॥११५१॥ जो एसो वित्थारो, रिद्धिविसेसस्स तुज्झ संजाओ । सो सयलोऽवि पसाओ, नायब्बो सिद्धचक्कस्स ॥११५२॥ सिरिमइसहीहिं जाहिं, विहिआ अणुमोअणा तया तुम्हं । ताओ इमाओ जायाओ तुज्झ लहुपट्टदेवीओ ॥११५३॥ एआसु अट्ठमीए, ससवत्तीसंमुहं कहियमासी । खज्जसु सप्पेण तुमंति तेण कम्मेण सा दट्ठा ॥११५४॥ धम्मपसंसाकरणेण तत्थ सत्तहिं सएहिं सुहकम्मं । जं विहिअं तेण इमे, गयरोगा राणया जाया ॥ ११५५॥ ___ त्वया यथा-येन प्रकारेण मुनीनामाशातना-विराधना विहिता-कृता तथैव-तेनैव प्रकारेण त्वया इहभवे कुष्ठित्वं, ततो जलमज्जन-समुद्रजले पतनं, च-पुनः डुम्बत्वमपि सम्प्राप्तम् ॥११५०॥च-पुनर्यत्त्वया तस्याः श्रीमत्या वचनेन सिद्धचक्रस्याराधना कृता तन्मदनसुन्दरीवचनात् इह सुखं प्राप्तः ॥११५१॥ य एष तव ऋद्धिविशेषस्य विस्तारः सजातः स सकलोऽपि समस्तोऽपि सिद्धचक्रस्य प्रसादः-अनुग्रहो ज्ञातव्यः॥११५२॥ याभिः श्रीमत्याः सखीभिस्तदा युवयोरनुमोदना विहिता-कृता ता इमास्तव लघुपट्टदेव्यो जाताः ॥११५३॥ एतासु अष्टसु मध्ये अष्टम्या राज्या प्राग्भवे स्वसपल्याः सम्मुखं सर्पण त्वं खाद्यस्वेति कथितमासीत् तेन कर्मणा इह सा सपेण दष्टा॥११५४॥धर्मस्य प्रशंसाकरणेन तत्र-प्राग्भवे सप्तभिःशतैः सेवकैर्यत् शुभकर्म विहितं, तेन शुभकर्मणा गतो रोगो येषां ते गतरोगा इमे राणाख्या जाताः ॥११५५॥
२५८
For Private and Personal Use Only