________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
जत्थ अकयावराहा, मया वराहाइणोऽवि निन्नाहा । मारिजंति वराया, सा सामिअ ! केरिसी नीई ॥१११२॥ हंतूण परप्पाणं, अप्पाणं जे कुणंति सप्पाणं । अप्पाणं दिवसाणं, कए अनासंति अप्पाणं ॥१११३॥ इच्चाइजिणिंदागम-उवएससएहिं बोहयंतीए । तीए न सक्किओ सो, निवारि पाववसणाओ ॥१११४॥ अन्नदिणे सो सत्तहिं, सएहिं उल्लंठदुवठहिं । मइआसत्तो पत्तो, कत्थवि एगंमि वणगहणे ॥१११५॥ दळूण तत्थ एगं, धम्मज्झयसंजु मुणिवरिंदं । राया भणेइ एसो, चमरकरो कुट्ठिओ कोऽवि ॥१११६॥
यत्र नीतिमार्गे न कृतोऽपराधो यैस्तेऽकृतापराधा मृगा-हरिणा वराहादयः - शूकरादयोऽपि निर्नाथा-अनाथा वराकादुर्बला जीवा मार्यन्ते सा स्वामिन् ! कीदृशी नीतिः ? ॥१११२॥ परात्मानं-परजीवं हत्वा ये जीवास्तन्मांसभक्षणेन आत्मानं सप्राणं-सबलं कुर्वन्ति ते दुष्टा अल्पानां-स्तोकानां दिवसानां कृते च -निमित्तमात्मानं नाशयन्ति ॥१११३॥ इत्यादिभिर्जिनेन्द्रागमसम्बन्धिभिरुपदेशानां शतैर्बोधयन्त्या तया राज्या स राजा पापव्यसनान्निवारयितुं न शक्योऽभूत् ॥१११४॥ अन्यस्मिन्दिने स श्रीकान्तो राजा सप्तभिः शतैः उल्लण्ठदुष्टवण्ठैः पुरुषैः सह मृगयायां-पापर्धी आसक्तः सन् कुत्राप्येकस्मिन् वनगहने-दुरवगाहवने प्राप्तः ॥१११५॥ तत्र वने एकं धर्मध्वजेन-रजोहरणेन संयुतं-सहितं मुनिवरेन्द्रं दृष्ट्वा राजा भणति, मक्षिकापनयनार्थं चामरं करे यस्य स चामरकर एष कोऽपि कुष्ठिकोऽस्ति ॥१११६..
***********************
For Private and Personal Use Only