SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie तो भणइ मुणिवरिंदो, नरवर ! जीवाण इत्थ संसारे । पुब्बकयकम्मवसओ, हवंति सुक्खाई दुक्खाई ॥११०७॥ इत्थेव भरहवासे, हिरन्नउरनामयंमि वरनयरे । सिरिकंतो नाम निवो, पावडिपसत्तओ अस्थि ॥११०८॥ तस्सऽत्थि सिरिसमाणा, सरीरसोहाइ सिरिमई देवी । जिणधम्मनिउणबुद्धी, विसुद्धसंमत्तसीलजुआ ॥११०९॥ तीए अ नरवरिंदो, भणिओ तुह नाह ! जुज्जइ न एअं । पावड्डिमहावसणं, निबंधणं नरयदुक्खाण ॥१११०॥ भीसणसत्थकरेहि, तुरयारूढेहिं जं हणिज्जंति । नासंतावि हु ससया, सो किर को खत्तिआयारो ? ॥११११॥ ततः- तदनन्तरं मुनिवरेन्द्रो भणति, हे नरवर-हे राजन् ! अत्र- अस्मिन् संसारे जीवानां पूर्वकृतकर्मणां वशात् सुखानि दुःखानि च भवन्ति ॥११०७॥ अत्रैव भरतक्षेत्रे हिरण्यपुरनामके प्रधाननगरे पापौ-आखेटके प्रसक्त- आसक्तः श्रीकान्तो नाम नृपो-राजाऽस्ति,आसीदित्यर्थः ॥११०८॥ तस्य राज्ञः शरीरशोभया श्रीसमाना-लक्ष्मीतुल्या श्रीमतीनाम देवी-पट्टराज्ञी अस्ति, कीदृशी ?-जिनधर्मे निपुणा-दक्षा बुद्धिर्यस्याः सा तथा, पुनर्विशुद्धे-निर्मले ये सम्यक्त्वशीले-सम्यग्दर्शनब्रह्मचर्ये ताभ्यां युता-सहिता ॥११०९॥ तया च श्रीमत्या नरवरेन्द्रो भणितः, कथमित्याह- हे नाथ- हे स्वामिन् ! एतत् पापर्द्धिमहाव्यसनं तव न युज्यते, कीदृशमेतत् ?-नरकदुःखानां निबन्धनं-कारणम् ॥१११०॥ भीषणानि-भयङ्कराणि शस्त्राणि करेषु- हस्तेषु येषां ते भीषणशस्त्रकरास्तैस्तुरगारूढैः - अश्वारूढेनरैर्यन्नश्यन्तोऽपि शशका- जन्तुविशेषा हन्यन्ते-मार्यन्ते स किल कः क्षत्रियाणामाचारः ?, न कोऽपीत्यर्थः ॥११११॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy