________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तत्थ य पप्पडभंग, भज्जंति रहा य कोहलयभेअं। भज्जति गया तुरया, चिब्भडछेअंच छिज्जति ॥१०३६॥ तओ- सत्थच्छुरिआ बहुमुंडमंडिआ धउडिआ भडधडेहिं । अंतेहिं निरंतरिआ , भरिआ मयहयगयसएहिं ॥१०३७॥ रुहिरोहजणिअकद्दम-मज्जविमद्दिज्जमाणमडयाणं । कडयडसद्दरउद्दा, खणेण सा रणमही जाया ॥१०३८॥
तत्र च-सङ्ग्रामे रथाः पर्पटभङ्गं भज्यन्ते, यथा पर्पटानां भङ्गो भवेत्तथा भज्यन्ते इत्यर्थः, च - पुनः गजा-हस्तिनः कुष्माण्डकभेदं भिद्यन्ते-विदार्यन्ते, यथा कुष्माण्डकफलानां भेदो-विदारणं भवेत्तथा भिद्यन्ते इत्यर्थः, च - पुनः तुरगाअश्वाचिर्भटच्छेदं छिद्यन्ते, यथा चिर्भटफलच्छेदो भवेत्तथा छिद्यन्ते इत्यर्थः ॥ १०३६ ॥ ततः-तदनन्तरं सा रणमहीसङ्ग्रामभूमिः क्षणेन ईदृशी जाता इति द्वितीयगाथान्त्यपादेऽन्वयः, कीदृशीत्याह- शस्त्रैः आस्तृता-संस्तृता, पुनः बहुभिर्मुण्डैःमस्तकैर्मण्डिता-भूषिता, पुनः भटानां-वीराणां 'धडेहिं ति-निर्जीवकलेवरैः स्थपुटिता-विषमोन्नतीभूता, पुनः अन्त्रैः-शरीरावयवविशेषैर्निरन्तरिता-अन्तररहिता व्याप्तेत्यर्थः, पुनः मृतानां हयानां गजानां च शतैर्भरिता॥१०३७॥तथा रुधिरस्य ओघः-प्रवाहस्तेन जनित-उत्पादितो यः कर्दमस्तन्मध्ये विमर्चमानानि यानि मृतकानि तेषां यः कडकडशब्दस्तेन रौद्रा-भयङ्करा, ईदृशी सा रणभूमिर्जातेत्यर्थः ॥ १०३८॥ के स्थपुट मेट थु-नायुं स्थण. स्थपुट (=\-नाथु स्थग)छ भांत स्थपुटिता. स्थपुट शब्ने तद्धित इत प्रत्यय લાગતાં અને સ્ત્રીલિંગમાં મા લાગતાં પુરતા શબ્દ બન્યો છે.
For Private and Personal Use Only