________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**********************
जणयपुरओवि तणयं, कावि हु जणणी भणेइ वच्छ ! तए। तह कहवि जूझिअब्, जह तुह ताओ न संकेइ ॥१०२५ अन्ना भणेइ वच्छाहं वीरसुआ पिआ य वीरस्स । तह तुमए जइअव्वं होमि जहा वीरजणणीवि ॥१०२६॥ धन्ना सच्चिअ नारी, जीए जणओ पई अ पुत्तो अ । वीरावयायपयवीसमन्निआ हुँति तिन्निव ॥१०२७॥ कावि पइं पड़ जंपइ, महमोहो नाह ! नेव कायब्बो । जीवंतस्स मयस्स व, जं तुह पुटुिं न मुंचिस्सं ॥१०२८॥
कापि जननी-माता जनकस्य पुरतः-अग्रतस्तनयं-पुत्रं भणति-कथयति, हे वत्स ! त्वया तथा-तेन प्रकारेण कथमपि योद्धव्यं-युद्धं कर्त्तव्यं यथा तब तातः-पिता न शङ्कते ॥१०२५॥ अन्या काचित् स्त्री भणति, हे वत्स ! अहं वीरस्य -शूरस्य सुता-पुत्री अस्मि, च - पुनः वीरस्य प्रिया-पत्नी अस्मि, अथ त्वया तथा-तेन प्रकारेण यतितव्यं-युद्धे यत्नः कार्यो यथा वीरस्य जनन्यपि भवामि॥१०२६॥सा एव नारी-स्त्री धन्याऽस्ति, यस्या जनकः१ पतिश्च२ पुत्रश्च३ त्रयोऽपिवीरावदातपदवीसमन्विता भवन्ति, वीर इत्येवंरूपा या अवदातपदवी-निर्मलपदवी तया समन्विता-युक्ता इति विग्रहः ॥१०२७॥ कापि स्त्री पतिस्वभर्तारं प्रति जल्पति-वक्ति, हे नाथ- हे स्वामिन् ! मम मोहो नैव कर्तव्यः, यद्- यस्मात्कारणात् अहं तव जीवतो मृतस्य वा पृष्ठिं न मोक्ष्यामि- त्यक्ष्यामि ॥१०२८॥
********************************
For Private and Personal Use Only