________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
अ अ च
हा
२२८
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir त
***
निअजीविअस्स नाहं, रुट्ठो हु तस्स जमराया । जेणाहं निच्चितो, सुत्तो सीहुव्व जग्गविओ ॥ १०१६॥ ओसिदिओस तेण मुक्कोऽसि गच्छ जीवंतो । तुह सामिअहणणत्थं, एसोऽहं आगओ सिग्घं ॥१०१७॥ दूओवि दुअं गंतुं, सव्वं निअसामिणो निवेएइ । तत्तो सो सिरिपालो, भूवालो चल्लिओ सबलो ॥१०१८॥ चंपाए सीमाए, गंतूणावासिअं समग्गंपि । सिरिपालरायसिन्नं, तडिणीतडउच्चभूमी ॥ १०१९॥ सो असे या समुहो आविऊण तत्थेव । आवासिओ अ अभिमुहमहीइ सिन्नेण संजुत्तो ॥ १०२० ॥
अहं निजजीवितस्योपरि न रुष्टोऽस्मि किन्तु हु इति निश्चितं तस्य त्वत्स्वामिन उपरि यमराजो रुष्टोऽस्ति, येन त्वत्स्वामिना अहं निश्चिन्तः सुप्तः सिंह इव जागरितः ॥ १०१६ ॥ यत् त्वं दूतोऽसि पुनर्द्विजोऽसि तेन कारणेन मुक्तोऽसि जीवन् गच्छ, तव स्वामिनो हननार्थं मारणार्थमेषोऽहं शीघ्रं झटिति आगतः ॥ १०१७॥ ततो दूतोऽपि शीघ्रं-झटिति गत्वा सर्वं वृत्तान्तं निजस्वामिने निवेदयति-कथयति, ततः तदनन्तरं स श्रीपालो भूपालः सबलः - सैन्यसहितञ्चलितः ॥ १०१८॥ चम्पाया नगर्याः सीमायां गत्वा समग्र- समस्तमपि श्रीपालराजस्य सैन्यं-कटकं तटिन्यां- गङ्गानद्यास्तटे उच्चभूमौ आवासितम्निवेशं कृतवत् ॥१०१९॥ च पुनः सः - अजितसेनो राजापि सम्मुखमागत्य तत्रैव गङ्गानद्यास्तटे एव अभिमुखमह्यांसम्मुखभूमौ सैन्येन निजकटकेन संयुक्तः सहितः आवासितो- निवेशं कृतवान् ॥१०२०॥
For Private and Personal Use Only
*