________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
he
हा
१३
*
www.kobatirth.org
*
पढमा माहेसरकुल-संभूया तेण मिच्छदिट्ठित्ति । बीया सावगधूया, तेणं सा सम्मदिट्ठित्ति ॥४८॥ * ताओ सरिसवयाओ, समसोहग्गाउ सरिसरुवाओ । सावत्तेवि हु पायं, परुष्परं पीतिकलियाओ ॥४९॥
*
नवरं ताण मट्ठिय-धम्मसरूवं वियारयंताणं । दूरेण विसंवाओ, विसपीउसेहिँ सारिच्छो ॥५०॥ ताओ अ रमंतीओ, नवनवलीलाहिं नरवरेण समं । थोवंतरंमि समए, दोवि सगब्भाउ जायाओ ॥ ५१ ॥
*
तत्र प्रथमा सौभाग्यसुन्दरी माहेश्वरकुले सम्भूता - उत्पन्नाऽस्ति तेन कारणेन मिथ्या- विपरीता दृष्टिर्यस्याः सा मिथ्यादृष्टिरिति आसीत्, द्वितीया श्रावकपुत्री अस्ति, तेन कारणेन सा रूपसुंदरी समीचीना-सत्या दृष्टिर्यस्याः सा सम्यग्दृष्टिः इत्यासीत् ॥४८॥ ते द्वे राज्ञ्यौ कीदृश्यौ स्तः इत्याह- सदृशं वयो- यौवनावस्था ययोस्ते सदृशवयसौ पुनः समं- सदृशं सौभाग्यं * ययोः ते समसौभाग्ये, पुनः सदृशं रूपं सौन्दर्यं ययोस्ते समरूपे, पुनः सपत्न्या भावः सापत्नं तस्मिन् सापत्नेऽपि सति हु इति निश्चितं, प्रायो- बाहुल्येन परस्परं प्रीत्या कलिते - युक्ते स्तः ॥४९॥ नवरमिति विशेषः- स्वमनः स्थितधर्मस्वरूपं विचारयन्त्योस्तयोः द्वयोः राज्ञ्योः दूरेण अत्यर्थं विसंवादो-विवाद आसीत्, कीदृशो विसंवादः ? विषपीयूषैः-विषामृतैः सदृक्षः परस्परविरुद्धत्वादिति भावः ॥ ५० ॥ ते च द्वे अपि राज्ञ्यौ नरवरेण राज्ञा समं सार्द्धं नवनवलीलाभिः अपूर्वापूर्वक्रीडाभिः रमाणे क्रीडन्त्यौ स्तोकश्वासावन्तर इति तस्मिन् समये-काले सगर्भे- गर्भवत्यौ जाते ॥५१॥
*
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
榮
*
*
*
*