________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***
*
**
**
*
सुमुहुत्तकए बाहिं, ठिओ अ जामाउओ स तुम्हाणं । सुहडाणं परिवारो, बहुओ अ गओ सगेहेसुं ॥ ९६६॥ रयणीए पुरबाहिं, ठिआण अम्हाण निब्भयमणाणं, । हणि मारित्ति करिती, पडिआ एगा महाधाडी ॥९६७॥ तो सहसा सो नट्ठो, तुम्हं जामाउओ ममं मुत्तुं । धाडीभडेहिं ताए, सिरीइ सहिया अहं गहिया ॥९६८॥ नीआ य तेहिं नेपालमंडले विक्किआ य मुल्लेणं । गहिआ य सत्थवइणा, एगेणं रिद्धिमंतेणं ॥९६९॥ तेणावि ससत्थेणं, नेऊणं सह बब्बरकुलंमि । महकालरायनयरे, हट्टे धरिऊण विक्किणिया ॥९७०॥
स युष्माकं जामाता सुमुहूर्त्तकृते-शुभमुहूर्तार्थं नगर्या बहिः स्थितश्च सुभटानां परिवारश्च बहुकः स्वगेहेषु नगरीमध्ये स्वस्वगृहेषु गतः ॥९६६॥ रजन्यां-रात्रौ पुराद् बहिःस्थितयोर्निर्भयं मनो ययोस्ती निर्भयमनसौ तयोः आवयोरुपरि 'हणि मारि इति ध्वनिं कुर्वन्ती एका महाधाटी पतिता ॥९६७॥ ततः-तदनन्तरं स युष्माकं जामाता मां मुक्त्वा-परित्यज्य सहसाशीघ्रं नष्टः-पलायितः, अहं तया युष्मद्दत्तया श्रिया-लक्ष्म्या सहिता धाटीभटैर्गृहीता ॥९६८ ॥ च - पुनस्तैर्धाटीभटैरहं नेपालमण्डले नेपालदेशे नीता-प्रापिता मूल्येन विक्रीता च, एकेन ऋद्धिमता सार्थपतिना गृहीता च ॥९६९॥ तेनापि सार्थपतिना स्वसार्थेन सह बर्बरकूले महाकालराजस्य नगरे नीत्वा हट्टे धृत्वा विक्रीता ॥९७०॥
**
**********************
*
*
*
**
*
**
*
*
For Private and Personal Use Only