________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*********************
एगाए गणियाए गहिऊणं नट्टगीयनिऊणाए । तह सिक्खविआ य अहं, जह जाया नट्टिया निउणा ॥९७१॥ महकालनामएणं, बब्बरकूलस्स सामिणा तत्तो । नडपेडएण सहिया, गहियाऽहं नाडयपिएणं ॥९७२॥ नाणाविहनट्टेहिं, तेण नच्चाविऊण धूयाए । मयणसेणाइ पइणो, दिन्ना नवनाडयसमेआ ॥९७३॥ तस्स य पुरओ नच्चंतिआइ जायाइं इत्तिअदिणाई । परमहुणा सकुटुंब, दठूणं दुक्खमुल्लसियं ॥९७४॥ तइया नियगुरुयत्तं, मयणाइ विडंबणं च दळूणं । जो अ मए मुद्धाए, अखबगब्बो कओ आसि ॥९७५॥
नृत्ये गीतेच निपुणया एकया गणिकया-वेश्यया गृहीत्वा अहं तथा-तेन प्रकारेण शिक्षिता च यथा-येन प्रकारेण निपुणादक्षा नर्तकी जाता ॥९७१॥ ततः-तदनन्तरं महाकालनामकेन बर्बरकुलस्य स्वामिना नटपेटकेन-नटसमूहेन सहिता अहं गृहीता, कीदृशेन महाकालेन नाटकप्रियेण-नाटकं प्रियं यस्य स तेन ॥९७२॥ तेन राज्ञा नानाविधैः-बहुप्रकारैर्नृत्यैर्नर्तयित्वा मदनसेनाया निजपुत्र्याः पत्ये-भर्ने नवभिर्नाटकैः समेता-सहिताऽहं दत्ता ॥९७३॥ तस्य च मदनसेनाभर्तुः पुरतः-अग्रतो नृत्यन्त्या-नृत्यं कुर्वत्या मम इयन्ति-एतावन्ति दिनानि जातानि, परमधुना-साम्प्रतं स्वकुटुम्बं दृष्ट्वा स्थिताया मम दुःखमुल्लसितम् ॥९७४॥ तदा-पाणिग्रहणावसरे निजगुरुकत्वं-स्वमहत्त्वं च पुनर्मदनाया-मदनसुन्दर्या विडम्बनां दृष्ट्वा मया मुग्धया-मूढया यश्च अखर्वगर्वो-महानहङ्कारः कृतः आसीत् ॥९७५॥
********************
*******
For Private and Personal Use Only