________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
---*-***********************
जं अजं चिय संझासमए मह जिणवरिंदपडिमाओ। पूयंतीए जाओ, कोइ अउब्चो सुहो भावो ॥९३७॥ तेणं चिअ अज्जवि मह, मणमि नो माइ माइ ! आणंदो । निक्कारणं सरीरे, खणे खणे होइ रोमंचो ॥९३८॥ अन्नं च मज्झ वामं, नयणं वामो पओहरो चेव । तह फंदइ जह मन्ने, अज्जेव मिलेइ तुह पुत्तो ॥ ९३९ ॥ तं सोऊणं कमलप्पभावि आणंदिआ भणइ जाव । वच्छे ! सुलक्खणा तुह, जीहा एअं हवउ एवं ॥९४०॥ ताव सिरिपालराया, पियाइ धम्ममि निच्चलमणाए । नाऊण सच्चवयणं, बारं बारंति जपेइ ॥ ९४१ ॥
पुनरचैव सन्ध्यासमये जिनवरेन्द्रप्रतिमाः पूजयन्त्या मम यतः कोऽपि अपूर्वः शुभभावो-अध्यवसायो जातः-समुत्पन्नः ॥९३७ ॥ तेनैव हे मातः ! अद्यापि मम मनसि आनन्दो-हर्षो न माति, तथा क्षणे क्षणे शरीरे निष्कारणं-कारणं विनैव रोमाञ्चो-रोमोद्गमो भवति ॥९३८ ॥ अन्यच्च मम वाम-दक्षिणेतरं नयन-नेत्रं वाम एव च पयोधरः-स्तनस्तथा स्पन्दतेस्फुरति यथा अद्यैव तव पुत्रो मिलति, अहमिति मन्ये-जानामि ॥९३९॥ तद्वधूवचनं श्रुत्वा कमलप्रभापि आनन्दिता-हर्षिता सती यावद् भणति-वक्ति, किं भणतीत्याह- हे वत्से ! तव जिह्वा सुलक्षणाऽस्ति, एतत् एवं भवतु इति ॥ ९४०॥ तावत् श्रीपालो राजा धर्मे निश्चलं मनो यस्याः सा तस्याः प्रियायाः-स्वपल्याः सत्यवचनं ज्ञात्वा द्वारं द्वारमिति जल्पति ॥ ९४१॥
*-*
For Private and Personal Use Only