SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir *-*-*-*-*-*-*************** नायं च नरवरेणं, नूणं सा आणिया मसाणंमि । तहवि हु पिच्छामि तयं, सा हु जियंती कहवि हुज्जा ॥९१०॥ एवं च चिंतयंतो, पत्तो सहसत्ति तत्थ नरनाहो । पभणेइ इक्कवारं, मह दंसह झत्ति तं दटुं ॥ ९११ ॥ भणियं च तेहिं नरवर !, किं दंसिज्जइ मयाइ बालाए ?। अम्हाणं सबस्स, अवहरियं अज्ज हय विहिणा ॥९१२॥ राया भणेइ भो ! भो!, अहिट्ठा मुच्छिया मयसरिच्छा । दीसंति तहवि तेसिं, जहा तहा दिज्जइ न दाहो ॥९१३॥ तो तेहि दंसिया सा, चियासमीवंमि महियले मुक्का । कंठट्ठिअहारेणं, रन्ना करवारिणा सित्ता ॥ ९१४ ॥ च - पुनः नरवरेण-राज्ञा ज्ञातं नूनं-निश्चयेन सा कन्या स्मशाने आनीता दृश्यते इति शेषः, तथापि तां प्रेक्षे-पश्यामि सा कथमपि जीवन्ती भवेत्, द्वौ हुशब्दो वाक्यालङ्कारे पादपूरणे वा ॥ ९१० ॥ एवं च चिन्तयन् नरनाथो-राजा सहसेतिसद्यस्तत्र प्राप्तः सन् प्रभणति-प्रकर्षेण कथयति, भो लोकाः ! तां सर्पदष्टां कन्यामेकवारं झटिति-शीघ्रं मह्यं दर्शयत ॥९११ ॥ तैश्च भणितं-कथितं हे नरवर ! मृतायाः बालायाः किं दर्श्यते ? हतेति खेदे, अद्य विधिना-दैवेन अस्माकं सर्वस्वमपहृतम् ॥९१२॥राजा भणति, भो भो लोका ! अहिना-सर्पण दष्टाः पुरुषाः मूर्छिताः सन्तो मृतसदृक्षा-मृतसदृशा दृश्यन्ते, तथापि तेषां-सर्पदष्टानां यथा तथा-येन तेन प्रकारेण दाहो न दीयते ॥९१३ ॥ ततस्तैः पुरुषैः सा कन्या दर्शिता, कीदृशी सा ?चितायाः समीपे महीतले-पृथ्वीतले मुक्ता, तदा कण्ठे स्थितो हारो यस्य स तेन राज्ञा करवारिणा-स्वहस्तजलेन सिक्ता ॥ ९१४॥ ********************* For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy