________________
Shri Mahavir Jain Aradhana Kendra
रि
सि
रि
वा
ल
क
हा
२०४
*
*
www.kobatirth.org
*
*
Acharya Shri Kailassagarsuri Gyanmandir
यूप
तिजयसिरितिलयभूया, धूया सिरितिलयसुंदरीनामा । अज्जेव कहवि दुट्ठेण दीहपिट्ठेण सा दट्ठा ॥९०५॥ विहिया बहुप्पयारा, उवयारा मंतओसहिमणीहिं । तहवि न तीए सामिअ !, कोऽवि हु जाओ गुणविसेसो ॥ ९०६ ॥ ते महादुक्खेणं, पीडियहियओ नरेसरो सो उ । नो आगओऽथि इत्थं, अपसाओ नेव कायव्वो ॥ ९०७॥ या भइ सा कत्थ ? अस्थि दंसेह मज्झ झत्ति तयं । जेणं किज्जइ कोऽवि हु, उवयारो तीइ कन्नाए ॥ ९०८ ॥ एवं चेव भणंतो, नरनाहो तुरयरयणमारुहिउं । जा जाइ पुराभिमुहं, ता दिट्ठो बहुजणसमूहो ॥ ९०९ ॥
श्रीतिलकसुन्दरीनामा पुत्री अस्ति, कीदृशी सा ? - त्रिजगच्छ्रियः- त्रैलोक्यलक्ष्म्याः शिरसि तिलकभूता-तिलकसदृशी सा तिलकसुन्दरी कन्याऽद्यैव कथमपि केनापि प्रकारेण दुष्टेन दीर्घपृष्ठेन सर्पेण दष्टा ॥ ९०५ ॥ मन्त्रौषधिमणिभिर्मन्त्रैः औषधिभिर्मणिभिश्चेत्यर्थः, बहुप्रकारा उपचारा विहिता-कृताः, तथापि हे स्वामिन् ! तस्याः कन्यायाः हु इति निश्चयेन कोऽपि
विशेषतः ॥ ९०६ ॥ तेन महादुःखेन पीडितं हृदयं यस्य स एवम्भूतः स तु नरेश्वरो-राजा नो आगतोऽस्ति, अत्र प्रसादो नैव कर्त्तव्यः - अप्रसन्नता न कार्येत्यर्थः ॥ ९०७ ॥ तदा राजा श्रीपालो भणति, सा कन्या कुत्राऽस्ति ? झटितिशीघ्रं मह्यं तां कन्यां दर्शयत येन तस्याः कन्यायाः कोऽपि उपचारो - विषनिराकरणोपायः क्रियते ॥ ९०८ ॥ एवम् अमुना * प्रकारेण भणन् कथयन् एव नरनाथो- राजा श्रीपालस्तुरगरत्नम्- अश्वरत्नमारुह्य यावत् पुराभिमुखं-नगरसम्मुखं तावद् बहूनां जनानां लोकानां समूहो दृष्टः ॥ ९०९ ॥
For Private and Personal Use Only
*
**
*
*