________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
******************************
तओ पउणा पढेइ-'करि सफलउं अप्पाणु पुत्तलओ पूरेइआराहिय धुरि देवगुरु, देहि सुपत्तिहिं दाणु । तवसंजमउवयार करि, करि सफल अप्पाणु ॥ ८६५॥ तओ निउणा पढेइ-जित्तउं लिहिलं निलाडि' पुत्तलओ भणेइअरि मन अप्पउं खंचि धरि, चिंता जालि म पाडि । फलु तित्तउं परिपामीयइ, जित्तउं लिहिलं निलाडि ॥८६६॥ तओ दक्खा पढेइ-'तसु तिहुयण जण दासु', तओ पुत्तलओ भणेइअत्थि भवंतरसंचिउं पुण्ण, समग्गल जासु । तसु बल तसु मइ तसु सिरिय, तसु तिहुयणजण दासु ॥८६७॥
ततः प्रगुणाख्या तृतीया सखी पठति, इदं तृतीयं समस्यापदम्, पुत्रकः पूरयति, धुरि-आदौ देवं-वीतराग गुरुं सुसाधुम् आराध्य-संसेव्य सुपात्रेभ्यो दानं देहि, पुनस्तपःसंयमोपकारान् कृत्वा आत्मानं सफलं कुरु॥८६५॥ ततो निपुणाख्या चतुर्थी सखी पठति, इदं चतुर्थं समस्यापदम्, पुत्रको भणति- अरे! मनस्त्वमात्मानं खञ्चित्ति-आकृष्य धारय, चिन्ताजाले मा पातय, फलं तावदेव परि-सामस्त्येन प्राप्यते यावल्ललाटे लिखितं-कर्मरूपेण आत्मनि निबद्धमित्यर्थः ॥ ८६६ ॥ ततो दत्तानाम्नी पञ्चमी सखी पठति, इदं पञ्चमं समस्यापदं, ततः पुत्रको भणति, यस्य पुरुषस्य भवान्तरे सञ्चितं समर्गलम्-अत्यधिकं पुण्यमस्ति तस्य पुरुषस्य बलं-पराक्रमो भवति, तस्यैव मतिः-बुद्धिः स्यात्, पुनस्तस्य श्रीः-लक्ष्मीः शोभा वा भवति, तथा तस्य त्रिभुवनजनो-जगत्त्रयलोको दासः-अनुचरो भवति ॥ ८६७ ॥
+ ***************************
For Private and Personal Use Only