SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * सि रि सि रि वा ल क हा १८४ * * www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्तो अ मूलमंडव - थंभट्टिअपुत्तलीण पासंमि । चिट्ठइ सुहं निसन्नो, कुमरो कयकित्तिमकुरुवो ॥८१५॥ तं उच्चपिट्ठिदेसं, संकुडियउरं च चिविडनासउडं । रासहदंतं तह उट्ठहुट्ठयं कविलकेससिरं ॥८१६॥ पिंगलनयणं च पलोइऊण लोया भणंति भो खुज्ज! कज्जेण केण पत्तो, तुमंति ? तत्तो भणइ सोऽवि ॥८१७॥ जेण कज्जेण तुब्भे, सब्वे अच्छेह आगया इत्थ । तेणं चिअ कज्जेणं, अहयंपि समागओ एसो ॥ ८१८॥ च- पुनर्मूलमण्डपस्य स्तम्भेषु स्थिता याः पुत्रिका:- शालभञ्जिकास्तासां पार्श्वं प्राप्तः सन् कुमारः सुखं निषण्णः-उपविष्ट इति, कीदृशः कुमारः ?-कृतं कृत्रिमं कुरूपं येन सः ॥ ८१५॥ अथ विशेषणैः कृत्रिमकुरूपस्य वर्णनमाह- तं कुब्जकं प्रलोक्येत्युत्तरत्र सम्बन्धः, कीदृशं तम् ? - उच्चः पृष्ठिदेशः - पृष्ठिभागो यस्य स तं पुनः सङ्कुचितम् उरो-हृदयं यस्य स तं च - पुनः चिपिटं कुत्सितविस्तृतं नासापुटं यस्य स तं पुना रासभस्य-गर्दभस्य दन्ता इव दन्ता यस्य स तं तथा उष्ट्रस्येव ओष्ठौ यस्य स तं, पुनः कपिलाः- पिङ्गलाः केशा-वालाः शिरसि यस्य स तम् ॥ ८१६ ॥ च - पुनः पिङ्गले-पीते नयने- लोचने यस्य स तं ईदृशं तं कुब्जं प्रलोक्य-निरीक्ष्य लोका भणन्ति, भो कुब्ज ! त्वं केन कार्येण प्राप्तोऽसि - इहागतोऽसीति ?, ततः स कुब्जकोऽपि भणति वक्ति ॥ ८१७॥ किं भणतीत्याह- अहो येन कार्येण यूयं सर्वेऽपि अत्र आगतास्तिष्ठथ तेनैव कार्येण प्रयोजनेन एषोऽहमपि समागतोऽस्मि ॥ ८१८॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy