SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ************************* कस्सवि मुद्दारयणं, कस्सवि कडयं च कुंडलं मउलं । कस्सावि उत्तरीयं, गहिऊण कओ अ उक्करडो ॥७९५॥ अह जग्गियंमि लोए, अच्छरिअं पासिऊण सा कुमरी । धन्ना पुन्नपइन्ना, वरइ कुमारं तिजयसारं ॥७९६॥ रायाईओ अ जणो, जा चिंतइ वामणो हहा वरिओ। ताव कुमारो दंसइ, सहाबरूवं नियं झत्ति ॥७९७ आणंदिओ अ राया, परिणावेऊण तेण निअधूयं । दावेइ हयगयाई, धणकंचणपूरियं भवणं ॥७९८॥ तत्थ ठिओ सिरिपालो, पुन्नविसालो महाभुयालो अ । गुणसुंदरीसमेओ, निच्चंपि करेइ लीलाओ ॥७९९॥ तदा कुमारेण कस्यापि मुद्रारत्नं कस्यापि कटकं वलयं च -पुनः कस्यापि कुण्डलं कस्यापि मुकुटं कस्यापि उत्तरीयं-वस्त्रं गृहीत्वा 'उकुरडों त्ति-उत्करः-पुञ्जः कृतः ॥७९५॥अथ-अनन्तरं लोके जागृते सति सा कुमारी एतदाश्चर्यं दृष्ट्वा त्रिजगतित्रिभुवने सारं कुमारं श्रीपालं वृणीते, कीदृशी कुमारी?-धन्या पुनः पूर्णा प्रतिज्ञा यस्याः सा पूर्णप्रतिज्ञा ॥७९६॥राजादिकश्च जनो-लोको हहा इति खेदे वामनो वृत इति यावच्चिन्तयति तावत् श्रीपालकुमारो झटिति-शीघ्र निजं-स्वकीयं स्वभावरूपं दर्शयति ॥७९७॥ तदा राजा आनन्दितो-हर्षितः सन् तेनेति तं कुमारं निजपुत्रीं परिणाय्य हयगजादिकं दापयति,पुनः धनकाञ्चनपूरितं भवनं-मन्दिरंदापयति ॥७९८॥ तत्र भवने स्थितश्च श्रीपालः कुमारो गुणसुन्दा स्वपल्या समेतः-संयुक्तो नित्यमपि लीला:-क्रीडाः करोति, कीदृशः श्रीपालः ?-पुण्यं विशालं-विस्तीर्णं यस्य स पुण्यविशालः, प्राकृतत्वाद्विशेष्यस्य पूर्वनिपातः, पुनर्महाभुजालः- प्रचण्डभुजदण्ड इत्यर्थः ॥७९९॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy