________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
१६५
*
www.kobatirth.org
गाढयरं रुट्टेणं, रन्ना नेमित्तिओ कुमारो अ । हणणत्थं आइट्ठा, निययाणं जाव सुहडाणं ॥ ७२२॥ तामयणमंजरीवि हु, सुणिऊण समागया तहिं झत्ति । पभणेइ ताय ! किमिअं, अवियारियकज्जकरणंति ? ॥ आयारेणवि नज्जइ, कुलंति लोएवि गिज्जए ताय । लोओत्तरआया। किं एसो होइ मायंगो ? ॥७२४॥ तो पुच्छइ नरनाहो, कुमरं भो ! निअकुलं पयासेसु । ईसि हसिऊण कुमरो, भणइ अहो तुज्झ छेअत्तं ॥७२५॥ अहवा नरवर ! तुमए, एयं अक्खाणयं कयं सच्चं । पाऊण पाणियं किर पच्छा, पुच्छिज्जए गेहं ॥७२६॥
*
*
*
ततो गाढतरम् - अत्यर्थं रुष्टेन राज्ञा नैमित्तिकः कुमारश्च निजकेभ्यः स्वकीयेभ्यः सुभटेभ्यो यावत् हननार्थमारणार्थमादिष्टौ - आज्ञप्तौ ॥७२२॥ तावन्मदनमञ्जरी नृपपुत्री अपि एतां वार्तां श्रुत्वा झटिति शीघ्रं तत्र प्रदेशे समागता, आगत्य च प्रकर्षेण भणति, हे तात!- हे पितः ! किमिदं अविचारितस्य कार्यस्य करणमिति ॥ ७२३॥ पुनः किं भणतीत्याहहे तात ! आचारेणापि कुलं ज्ञायते इति लोकेऽपि गीयते कथ्यते 'आचारः कुलमाख्याती 'तिवचनात्, लोकेभ्य उत्तरउपरिवर्त्ती प्रवरो वा आचारो यस्य स एवंविध एष कुमारः किं मातङ्गः चण्डालो भवति ? ॥७२४॥ ततो नरनाथो-राजा कुमारं पृच्छति, भो कुमार ! निजकुलं प्रकटीकुरु, तदा कुमार ईषत् हसित्वा भणति, अहो तव छेकत्वम् - अतिनिपुणत्वं यतः पूर्वं स्वपुत्र दत्त्वा पश्चात्कुलं पृच्छसीति भावः ॥ ७२५ ॥ अथवा हे नरवर हे राजन् ! त्वया एतत् आख्यानकं -लौकिककथनं सत्यं कृतं, एतत्किमित्याह - पानीयं पीत्वा किल पश्चाद् गृहं पृच्छ्यते-कस्येदं गृहमिति ॥ ७२६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
-
*****