________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*--*-*-*-**********************
डुबो सकुडुंबोऽवि हु, पभणइ सामिअ ! महापसाओत्ति । तो रायाएसेणं, कुमरो जा देइ तंबोलं ॥७१२॥ ताव सहसत्ति एगा, बुड्डी डुंबी कुमारकंठंमि । लग्गेइ धाविऊणं, पुत्तय ! पुत्तय ! कओ तंसि ? ॥७१३॥ कंठविलग्गा पभणइ, हा वच्छय ! कित्तियाउ कालाओ। मिलिओऽसि तुमं अम्हं, कत्थ य भमिओऽसि देसंमि ॥ सुणिओऽसि हंसदीवे पत्तो कुसलेण पवहणारूढो । तत्तो इह संपत्तो, कहं कहं पुत्तय ! कहेसु ॥७१५॥ एगा भणेइ भत्तिज्जओऽसि अन्ना भणेइ भायाऽसि । अवरा कहेइ मह देवरोऽसि पुन्नेण मिलिओऽसि ॥७१६॥
तदा सकुटुम्बोपि डुम्बः प्रभणति, हे स्वामिन् ! महाप्रसाद इति-एवं प्रकर्षेण वक्तीत्यर्थः, ततो राज्ञ आदेशेन-आज्ञया कुमारः श्रीपालो यावत्ताम्बूलं ददाति ॥७१२॥ तावत्सहसेति-तत्क्षणमेका वृद्धा डुम्बी धावित्वा कुमारस्य काठे लगति, हे पुत्रक! हे पुत्रक ! त्वमत्र कुतोऽसि-कुतः समागतोऽसि इति जल्पन्तीति शेषः ॥७१३॥ च-पुनः कण्ठे विलग्ना प्रभणति, हा इति खेदे, हे वत्स ! कियतः कालात् त्वमस्माकं मिलितोऽसि, च-पुनः कुत्र देशे भ्रान्तोऽसि ?॥७१४॥ हे पुत्र ! त्वं प्रवहणारूढः कुशलेन हंसद्वीपे प्राप्तोऽस्माभिः श्रुतोऽसि, ततः कथं कथं-केन केन प्रकारेण इह सम्प्राप्तः अस्मदग्रे कथय ॥७१५॥ एका डुम्बी भणति, मम भ्रातृव्योऽसि-भ्रातुः पुत्रोऽसि, अन्या डुम्बी भणति, मम भ्राताऽसि, अपरा कथयति, मम देवरोऽसि, पुण्येन मिलितोऽसि ॥७१६॥
**********************
*-*-*-**-
For Private and Personal Use Only