________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
मंतेण तेण तुट्ठो, धवलो अप्पेइ कोडिमुल्लंपि । नियकरमुद्दारयणं, वेगेणं तस्स पाणस्स ॥७०७॥ तुटो सोवि हु डुंबो, सकुडुंबो जाइ निवगवक्खस्स । हिट्ठिममहीइ चिट्ठइ गायंतो गीयमइमहुरं ॥७०८॥ ताणं कोमलकंठुब्भवेण गीएण हरियमणकरणो । राया भणेइ भो भो !, जं मग्गह देमि तं तुब्भं ॥७०९॥ पाणो भणेइ सामिअ !, सम्वत्थाहं लहेमि बहुदाणं । किंतु न लहेमि माणं ता तं मह देसु जइ तुट्ठो ॥७१०॥ राया भणेइ माणं, जस्साहं देमि तस्स तंबोलं । दावेमिमिणा जामाउएण पाणप्पिएणावि ॥७११॥
तेन मन्त्रेण-आलोचेन तुष्टः सन् धवलः कोटिमूल्यमपि निजकरस्य-स्वहस्तस्य मुद्रारत्नं वेगेन तस्मै 'पाणस्स'त्ति-डुम्बाय अर्पयति-ददाति ॥७०७॥ स डुम्बोऽपि तुष्टः सन् सकुटुम्बः-कुटुम्बसहितो याति-राजद्वारं गच्छति अतिमधुरं गीतं गायन् नृपगवाक्षस्य अधस्तनपृथिव्यां तिष्ठति ॥७०८॥ तेषां-डुम्बानां कोमलकण्ठोद्भवेन-कोमलकण्ठादुत्पन्नेन गीतेन हृते मनःकरणे-चित्तश्रोत्रेन्द्रिये यस्य स एवंविधः सन् राजा वसुपालो भणति, भो भो गायना! यत् यूयं मार्गयध्वं - याचध्वं तत् युष्मभ्यं ददामि ॥७०९॥ तदा डुम्बो भणति, हे स्वामिन् ! अहं सर्वत्र बहुदानं लभे-प्राप्नोमि किंतु मानं -सत्कारं क्वापि न लभे-न प्राप्नोमि तत्-तस्मात्कारणात् हे महाराज ! यदि त्वं तुष्टोऽसि तर्हि मह्यं तं मानं दत्स्व-देहीत्यर्थः ॥७१०॥राजा भणति, यस्मै अहं मानं ददामि तस्मै प्राणेभ्यः प्रियः प्राणप्रियस्तेन प्राणप्रियेणापि अनेन जामात्रा ताम्बूलं दापयामि ॥७११॥
For Private and Personal Use Only