SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ************************* चक्केसरी अ देवी, जलंतचक्कट्ठयं भमाडंती । बहुदेवदेविसहिया, पयडीहूआ भणइ एवं ॥ ६६८॥ रेरे गिण्हह एयं, पढमं दुब्बुद्धिदायगं पुरिसं । जं सव्वाणत्थाणं, मूलं एसुच्चिय न अन्नो ॥ ६६९ ॥ तो झत्ति खित्तवालेण सो नरो बंधिऊण पाएहिं । अवलंबिओ य कूवय-थंभंमि अहोमुहं काउं ॥६७०॥ दाऊण मुहे असुई, खग्गेणं छिन्निऊण अंगाई । सो दिसिपालाण बलिब्ब दिन्नओ संतिकरणथं ॥६७१॥ तत्तो सो भयभीओ, धवलो मयणाण ताण पिद्विठिओ। पभणेइ ममं रक्खह, रक्खह सरणागयं निययं ॥६७२॥ च - पुनः चक्रेश्वरीदेवी प्रकटीभूता सती एवं-वक्ष्यमाणप्रकारेण भणति, कीदृशी देवी ? -ज्वलद्-दीप्यमानं करद्वये चक्रद्वयं भ्रामयन्तीति, पुनः बहुभिर्देवैः देवीभिश्च सहिता-परिवृता ॥ ६६८ ॥ किं भणतीत्याह- रेरे देवा ! यूयं प्रथममेतं दुर्बुद्धिदायकं पुरुषं गृहणीत यद्-यस्मात्कारणात् सर्वेषामनर्थानां मूलमेष एव पुरुषोऽस्ति, नाऽन्यः॥६६९॥ ततःक्षेत्रपालेन झटिति-शीघ्रंस नरः पादाभ्यां बद्ध्वा तस्य मुखं अधः कृत्वा कूपस्तम्भेष्वलम्बितश्च स पुमान् ॥ ६७०॥ तस्य मुखे अशुचिंविष्ठां दत्त्वा खड्नेन अङ्गानि-बाह्वादीनि छित्त्वा स दुष्टपुरुषो दिक्पालेभ्यो बलिरिव-उपहार इव शान्तिकरणार्थं दत्तः, अङ्गानि खण्डशः कृत्वा दशदिक्षु विक्षिप्त इत्यर्थः ॥ ६७१॥ ततो भयभीतः स धवलस्तयोर्मदनसेनामदनञ्जूषयोः पृष्ठे स्थितः सन् प्रभणति-प्रकर्षेण कथयति, किमित्याह-निजकं स्वकीयं शरणागतं मां रक्षतं रक्षतम् ॥ ६७२॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy