SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir * 2 * ** . ** ** * 4 ********************** तत्तो हल्लोहलिएसु तेसु पोएसु पोयलोएहिं । खलभलिअं जलजलिअंकलकलिअं मुच्छियं च खणं ॥६६४॥ डमडमडमंतडमरुयसद्दो अच्चतरुद्दरूवधरो । पढमं च खित्तवालो, पयडीहूओ सकरवालो ॥६६५॥ तो माणिपुन्नभद्दा, कविलो तह पिंगलो इमे चउरो। गुरुमुग्गरवग्गकरा, पयडीहूआ सुरा वीरा ॥६६६॥ कुमुयंजणवामणपुष्फदंतनामेहिं दंडहत्थेहिं । पयडीहूअं च तओ, चउहिंवि पडिहारदेवेहिं ॥६६७॥ ततस्तेषु पोतेषु-प्रवहणेषु हल्लोहलितेषु-अतिव्याकुलीभूतेषु सत्सु पोतलोकैः-सांयात्रिकजनैः खलभलितं पुनः जलजलितं पुनः कलकलितं-कलकलशब्दयुक्तैर्जातं च - पुनः क्षणं यावन्मूर्छितम् ॥ ६६४॥ ततः किं जातमित्याहप्रथमं क्षेत्रपालः प्रकटीभूतः, कीदृशः ?-डमडमडमेति अन्तः-स्वरूपं यस्य स एवंविधो डमरुकस्य-वाद्यविशेषस्य शब्दो यस्य स डमडमडमान्तडमरुकशब्दः,पुनः अत्यन्तरौद्रं रूपंधरतीति अत्यन्तरौद्ररूपधरःपुनः सह करवालेन-खड़ेन वर्तते इति सकरवालः ॥ ६६५ ॥ ततो माणिभद्र १ पुर्णभद्रौ २ कपिलः ३ तथा पिङ्गलः ४ इमे चत्वारो वीराः सुराः प्रकटीभूताः, कीदृशाः?गुरुः-महान्यो मुद्गरः-शस्त्रविशेषस्तेन व्यग्रा-व्याकुलाः करा-हस्ता येषां तेगुरुमुद्गरव्यग्रकराः ॥६६६॥च - पुनः ततः-तदनन्तरं कुमुदाऽञ्जन - वामन - पुष्पदन्त - नामभिश्चतुर्भिरपि प्रतिहारदेवैः प्रकटीभूतं, कीदृशैः- ? दण्डः हस्तेषु येषां ते दण्डहस्तास्तैः ॥ ६६७ ॥ ** ** * * ** * * * For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy