SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ལྭ་སྒ ོ་ལྤ ་ སྦ་ * १५१ www.kobatirth.org सि रि * तं सोऊणं मयणाउ ताओ हाहारवं कुणंतीओ। पडियाउ मुच्छियाओ, सहसा वज्जाहयाओव्व ॥६५६॥ * जलणिहिसीयलपवणेण लद्धसंचेयणाउ ताउ पुणो । दुक्खभरपूरियाओ, विमुक्कपुक्काउ रोयंति ॥६५७॥ सि हा पाणनाह! गुणगण-सणाह! हा तिजयसारउवयार ! हा चंदवयण! हा कमलनयण ! हा रूवजियमयण ! ॥६५८ ॥ * हाहा हीणाण अणाहयाण दीणाण सरणरहियाणं । सामिय ! तए विमुक्काण सरणमम्हाण को होही ॥ ६५९ ॥ रि Acharya Shri Kailassagarsuri Gyanmandir तं-धवलं कृतपूत्कारं श्रुत्वा ते मदनसेनामदनमञ्जूषे हाहारवं कुर्वत्यौ सहसा अकस्मात् वज्रेण आहते इव मूर्च्छिते पतिते, * मूर्च्छा प्राप्य पतिते इत्यर्थः ॥ ६५६ ॥ जलनिधेः समुद्रस्य शीतलपवनेन - शिशिरवायुना लब्धा प्राप्ता संचेतना-सम्यक्चेतना याभ्यां ते लब्धसञ्चेतने दुःखस्य भरः -समूहस्तेन पूरिते-भरिते अत एव 'विमुक्कपुक्काओ' त्ति विमुक्तपूत्कारे सत्यौ रुदितो- रोदनं कुरुतः * ॥ ६५७ ॥ कथं रुदित इत्याह- हा इति खेदे, हे प्राणनाथ! हे गुणगणैः सनाथ सहित ! हा त्रिजगति सार उपकारो यस्य तत्सम्बुद्धौ * हे त्रिजगत्सारोपकार ! हा चन्द्रवदन-चन्द्रवद्वदनं मुखं यस्य तत्सम्बुद्धौ हे चन्द्रवदन! हा कमलनयन- कमलवन्नयने-नेत्रे यस्य * तत्सम्बुद्धौ हे कमलनयन ! हा रूपजितमदन-रूपेण जितो मदनः- कामो येन तत्सम्बुद्धौ हे रूपजितमदन ! ॥ ६५८ ॥ हाहा इति * खेदे, हे स्वामिन् ! त्वया विमुक्तयोः त्यक्तयोरत एव शरणरहितयोरावयोः कः शरणं भविष्यतीति ?, कीदृशयोरावयोः ? - हीनयोः * पुनरनाथयोः तथा दीनयोः, इत्थं तयो रोदनं श्रुत्वा ॥ ६५९ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy