SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क * * हा १४६ * www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तो संतुट्ठो धवलो, कुमरसहाए करेइ केलीओ । बहुहासपेसलाओ, तहा जहा हसइ कुमरोऽवि ॥६३१॥ अन्नदिणे सो उच्चे, मंचे धवलो सयं समारूढो । सिरिपालं पड़ जंपइ, पिच्छह पिच्छह किमेयंति ॥६३२॥ दीसइ समुहमझे, अदिट्ठपुव्वं मइत्ति जंपतो । उत्तरइ सयं तत्तो, कहेइ कुमरस्स सविसेसं ॥ ६३३ ॥ कुमर ! अपुव्वं कोऊहलंति तुज्झवि पलोयणसरिच्छं । जीवियाउ बहुअं, दिट्ठ पवरं भणइ लोओ ॥६३४॥ तो सहसा कुमरोsवि हु, चडिओ जा तत्थ उच्चए मंचे । ता मंचदोरछेओ, विहिओ य कुमंतिणा तेण ॥६३५ ॥ ततो धलः सन्तुष्टः सन् कुमारस्य सभायां बहुहासेन पेशला रम्याः केलयः-क्रीडास्तथा तेन प्रकारेण करोति यथा श्रीपाल कुमारोऽपि हसति- मनाक् हास्यं करोति ॥ ६३१ ॥ अन्यस्मिन् दिने स धवलः स्वयम्-आत्मना उच्चे मञ्चे समारूढः सन् श्रीपालं प्रति इति जल्पति-कथयति, इतीति किं ?-भो यूयं प्रेक्षध्वं प्रेक्षध्वं किमेतत् वारिधावस्तीति शेषः ॥ ६३२ ॥ मया न पूर्वं दृष्टं - अदृष्टपूर्वं समुद्रमध्ये दृश्यते इति जल्पन् धवलः स्वयं ततो मञ्चादुत्तरति, पुनः कुमाराय सविशेषं कथयति, किं कथयतीत्याह- ॥ ६३३ ॥ हे कुमार ! अपूर्वं कुतूहलमेतत् इतिहेतोस्तवापि प्रलोकनसदृशं दर्शनसदृशं विद्यते, यद्यस्मात्कारणात् लोको जीविताद्बहुकं दृष्टं प्रवरं प्रधानं भणति वदति ॥ ६३४ ॥ ततः तदनन्तरं कुमारोऽपि सहसा अकस्मात् यावत्तत्र उच्चके मञ्चे चटित - आरूढः तावत्तेन कुमन्त्रिणा कुबुद्धिमित्रेण मञ्चदवरकच्छेदो विहितः कृतः ॥ ६३५ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy