________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तक्कालं चिअ कुमरस्स तस्स दाऊण मयणमंजूसं । काऊण य सामग्गिं, सयलंपि विवाहपब्बस्स ॥५८३॥ तस्स भवणस्स पुरओ, मिलिए सयलंमि नयरलोअंमि । महया महेण रन्ना, पाणिग्गहणंपि कारवियं ॥५८४॥ दिन्नाई बहुविहाई, मणिकंचणरयणभूसणाईणि । दिन्ना य गयहयावि अ, दिन्नो य सुसारपरिवारो ॥५८५॥ दिन्नो अ वरावासो, तत्थ ठिओ दोहिं वरकलत्तेहिं । सहिओ कुमारराओ, जाओ सब्बत्थ विक्खाओ ॥५८६॥ निच्चंपि तंमि चेइयहरंमि कुमरो करेइ साणंदो । पूआपभावणाहिं, सहलं निअरिद्धिवित्थारं ॥ ५८७॥
ततो राज्ञा तत्कालमेव तस्मै कुमाराय मदनमञ्जूषां स्वकन्यां दत्त्वा च - पुनः विवाहपर्वणो-विवाहोत्सवस्य सकलासमस्तामपि सामग्री कृत्वा ॥५८३॥तस्य जिनभवनस्य पुरतः-अग्रतः सकलेऽपि नगरलोके मिलिते सति महता महेन-उत्सवेन पाणिग्रहणमपि कारितम्॥५८४ ॥ बहुविधानि-बहुप्रकाराणि मणिकाञ्चनरत्नानां भूषणादीनि दत्तानि च - पुनः हया-अश्वा गजा-हस्तिनोऽपि च दत्ताः च -पुनः सुतरां सारः परिवारो दत्तः अतिशयेन ॥५८५॥ वरः-प्रधान आवासश्च दत्तः, तत्रावासे स्थितो द्वाभ्यां कलत्राभ्यां सहितो-युक्तः कुमारराजः सर्वत्र विख्यातः-प्रसिद्धो जातः॥ ५८६ ॥ तस्मिन् चैत्यगृहे नित्यमपिसर्वदापि कुमारः सानन्दः सन् पूजाप्रभावनाभिर्निजस्य ऋद्धिविस्तारं सफलं-फलयुक्तं करोति ॥ ५८७॥
For Private and Personal Use Only