________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
****
*
**
**
**
आईसर ! जोईसर-लयगयमणलक्खलक्खियसरूव ! । भवकूबपडिअजंतुत्तारण ! जिणनाह! तुज्झ नमो ॥५५१॥ सिरिसिद्धसेलमंडण ! दुहखंडण ! खयररायनयपाय !। सयलमहसिद्धिदायग ! जिणनायग! होउ तुज्झ नमो ॥५५२ तुज्झ नमो तुज्झ नमो, तुज्झ नमो देव तुज्झ चेव नमो । पणयसुररयणसेहर-रुइरंजियपाय ! तुज्झ नमो ॥५५३॥
इति स्तवनम् रायावि सुयासहिओ, निसुणंतो कुमरविहियसंथवणं । आणंदपुलइअंगो, जाओ अमिएण सित्तुब्व ॥५५४॥
हे आदीश्वर ! पुनर्योगीश्वराणां लयं गतानि-लीनतां प्राप्तानि यानि मनोलक्षाणि तैर्लक्षितं स्वरूपं यस्य सः तत्सम्बुद्धौ हे योगीश्वरलयगत स्वरूप! पुनर्भवकूपे पतितान् जन्तून उत्-ऊर्द्ध तारयतीति भवजन्तूत्तारणस्तत्सं० हे भव ! जिननाथ ! तुभ्यं नमः॥५५१॥हे श्रीसिद्धशैलस्य-शत्रुञ्जयगिरेमण्डन ! हे दुःखखण्डन ! पुनः खचरराजेन-विद्याधरभूपेन नतौ पदौ यस्य
स खचर०पादस्तत्सं० हे खचर० !। पुनर्मह्यं सकलसिद्धिदायक ! हे जिननायक ! तुभ्यं नमोऽस्तु ॥५५२॥ तुभ्यं नमः तुभ्यं * नमः तुभ्यं नमः हे देव! तुभ्यमेव नमः पुनः प्रणताः-प्रकर्षेण नता ये सुरा-देवास्तेषां यानि रत्नशेखराणि तेषां रुचिभिः-दीप्तिभी
रजितौ पादौ यस्य स प्रणत पादस्तत्सं० हे प्रणत तुभ्यं नमोऽस्तु ॥५५३॥ सुतासहितो राजापि कुमारेण विहितं-कृतं संस्तवनं निश्रुण्वन् आनन्देन पुलकितं-रोमोद्गमयुक्तमङ्गं यस्य स एवंविधः सञ्जातः, क इव ? -अमृतेन सिक्त इव ॥५५४॥
***
*
**
*
*
*
For Private and Personal Use Only