SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ************************* कुमरोवि जिणं नमिउं, सीसंमि निवेसिऊण जिणसेसं । बहिमंडवंमि करवंदणेण वंदेइ नरनाहं ॥५५५॥ नरनाहो अभिणंदिअ, तं पभणइ वच्छ ! जह तए भवणं । उग्घाडियं तहा नियचरियपि हु अम्ह पयडेसु ॥५५६॥ निअनामपि हु (?न) जंपंति उत्तमा ता कहेमि कह चरिअं । इमं चिंतइ जा कुमरो, ता पत्तो चारणमुणिंदो ॥५५७॥ सो वंदिऊण देवे, उवविट्ठो जाव ताव तं नमिउं । उवविद्वेसु निवाइसु, चारणसमणो कहइ धम्मं ॥५५८॥ भो भो महाणुभावा !, सम्मं धम्मं करेह जिणकहियं । जइ वंछह कल्लाणं इहलोए तहय परलोए ॥५५९॥ कुमारोऽपिजिनं नत्वा-प्रणम्य शीर्षे-निजमस्तके जिनशेषां-जिननिर्माल्यं पुष्पादिकं निवेश्य-संस्थाप्य बहिर्मण्डपे कराभ्यां वन्दनेन नरनार्थ-राजानं वन्दते-प्रणमति ॥५५५॥ नरनाथो-राजा तं श्रीपालम् अभिनन्द्य-आशिषा सन्तोष्य प्रभणतिहे वत्स ! यथा त्वया भवन-जिनमन्दिरं उद्घाटितं तथा निजचरितमपि अस्माकं पुरस्तात् प्रकटय-प्रकटीकुरु ॥५५६॥ हु इति निश्चितम्, उत्तमाः पुरुषा निजनामापि न जल्पन्ति-न कथयन्ति, ततः-तर्हि स्वस्य चरितं कथं कथयामि ? इत्येवं यावत्कुमारश्चिन्तयति तावत्तत्र चारणमुनीन्द्रः प्राप्त-आकाशमार्गेणाजगाम ॥५५७॥ सः-चारणलब्धिमान् साधुर्देवान् वन्दित्वा यावत् उपविष्टस्तावत् तं साधुं नत्वा नृपादिषु उपविष्टेषु सत्सु चारणश्रमणो नृपादीनां पुरस्तात् धर्मं कथयति ॥५५८॥ महान् अनुभावः- प्रभावो येषां ते म०, भो भो महानुभावा ! यूयं जिनैः कथितं धर्म सम्यक् कुरुत, यदि इह लोके अस्मिन् भवे तथा च परलोके- परभवे कल्याणं वाञ्छत ॥५५९॥ - ‘દુના સ્થાને ન હોવો જોઈએ. તથા પપ૭મી ગાથાની ટીકામાં ‘દુ તિ નિશ્વિત’ એ વાક્ય પપ૬મી ગાથાની ટીકામાં હોવું જોઈએ. ***************************** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy