________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
*********************** **
जं जिणहरमज्झगओ, तुहकयपूअं निरिक्खमाणोऽवि । जाओऽहं सुन्नमणो, तुह वरचिंताइ खणमिक्कं ॥५१०॥ तीए य मणोणेगत्तरूवआसायणाइ फलमेयं । संजायं तेण अहं, निआवराहं वियस्केमि ॥५१॥ देवो अ वीयराओ, नेवं रूसेइ कहवि किंतु इमं । जिणभवणाहिट्ठायगकयमपसायं मुणसु वच्छे ! ॥५१२॥ तत्तो नरेहिं आणाविऊण बलिकुसुमचंदणाईयं । कप्पूरागुरुमयनाहिधूवरूवं च वरभोगं ॥५१३॥ राया धूयाइजुओ, धूवकडुच्छेहिं कुणइ भोगविहिं । निम्मलचित्तो निच्चलगत्तो तत्थेव उवविट्ठो ॥५१४॥
कथमित्याह- यत् अहं जिनगृहमध्यगतः त्वया कृता या पूजा तां निरीक्षमाणोऽपि तव वरस्य चिन्तया एक क्षणं यावत् शून्यं मनो यस्य स शून्यमना जातः॥५१०॥ तस्याश्च मनसोऽनेकस्वरूपाया आशातनाया एतत्-जिनगृहद्वारपिधानलक्षणं फलं सातं तेन कारणेन अहं निजापराधं वितर्कयामि-चिन्तयामीत्यर्थः ॥५११॥ देवश्च वीतराग एवं कथमपि न रुष्यति-न रोषं प्राप्नोति, किन्तु हे वत्से ! जिनभवनस्य अधिष्ठायको यो देवस्तेन कृतम् अप्रसादम् - अप्रसन्नत्वं त्वं मुण-जानीहि ॥५१२॥ ततः-तदनन्तरं बलये-पूजानिमित्तं कुसुमचन्दनादिकं नरेभ्यः- सेवकलोकेभ्यः आनाय्य च- पुनः कर्पूरागुरुमृगनाभीनांघनसारागरूकस्तूरीणां यो धूपस्तद्रूपं-तत्स्वरूपं वरं-प्रधानं भोग-देवयोग्यं द्रव्यं-आनाय्य ॥५१३॥ राजा पुत्र्या युतः-सहितो धूपकडुच्छैर्भोगविधि- धूपदानादिविधिं करोति, कीदृशः सन् ? -निर्मलं चित्तं यस्य स निर्मलचित्तः पुनः निश्चलं गात्रं-शरीरं यस्य स निश्चलगात्र एवंविधस्तत्रैव उपविष्टः सन् ॥ ५१४ ॥ युग्मम् ॥
***************************
For Private and Personal Use Only