________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***************************
तम्मज्झकयनिवेसा, अत्थि पुरी रयणसंचयानाम । तं पालइ विज्जाहरराया सिरिकणयकेउत्ति ॥४८७॥ तस्सत्थि कणयमाला, नाम पिया तीइ कुच्छिसंभूया । कणयपह-कणयसेहर-कणयज्झय- कणयरुइ पुत्ता ॥४८८॥ तेसिं च उवरि एगा, पुत्ती नामेण मयणमंजूसा । सयलकलापारीणा, अइरइरूवा मुणियतत्ता ॥४८९॥ तत्थ य पुरीइ एगो, जिणदेवो नाम सावगो तस्स । पुत्तोऽहं जिणदासो, कहेमि चुज्जं पुणो सुणसु ॥ ४९०॥ सिरिकणयकेउरन्नो, पियामहेणिस्थ कारिअं अस्थि । गिरिसिहरसिरोरयणं, भवणं सिरिरिसहनाहस्स । ४९१॥
तन्मध्ये-तस्य गिरेमध्यभागे कृतो निवेशो-रचना यस्याः सा एवंविधा रत्नसञ्चयानाम पुरी-नगरी अस्ति, तां पुरीं श्रीकनककेतुरितिनाम्ना विद्याधराणां राजा पालयति ॥४८७॥ तस्य राज्ञः कनकमालानाम प्रियाऽस्ति, तस्याः कुक्षौ सम्भूताउत्पन्नाः कनकप्रभ १ कनकशेखर २ कनकध्वज ३ कनकरुचि ४ नामानश्चत्वारः पुत्राः सन्ति ॥४८८॥च -पुनस्तेषां चतुर्णां पुत्राणामुपरि नाम्ना मदनमञ्जूषा एका पुत्री अस्ति, सा कीदृशी?-सकलकलासु पारीणा-पारं प्राप्तवती पुनः अतिक्रान्तं रतेःकामस्त्रिया रूपं-सौन्दर्यं यया सा तथा मुणितं-ज्ञातं तत्त्वं यया सा ॥४८९॥ तस्यां च पुर्यामेको जिनदेवो नाम श्रावकोऽस्ति, तस्य-जिनदेवस्य पुत्रोऽहं जिनदासोऽस्मि, चोद्यम्-आश्चर्यं पुनः अहं कथयामि, त्वं श्रुणु ॥४९०॥ श्री कनककेतुराजस्य पितामहेन-पितुः पित्रा अत्र गिरिशिखरशिरोरत्नं श्रीऋषभनाथस्य भवन-मन्दिरं कारितमस्ति ॥४९१॥
***************-*-*-*-*-*
For Private and Personal Use Only